SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ (६८) चरकसंहिता-भा० टी०। शरीररक्षावृत्ति धर्मपूर्वक है। नगरीनगरस्यवरथस्यैवरथीसदा। स्वशरीरस्यमेधावीकृत्येष्ववहितोभवेदिति ॥ ९६ ॥ .. जैसे नगरका रक्षक नगरकी रक्षाके लिये और रथ हाकनेवाला रथकी रक्षाके लिये सावधान रहताहै ऐसे ही बुद्धिमान् मनुष्यको अपने शरीरके कृत्योंमें साव: धान रहना चाहिये ॥ ९६ ॥ योग्य वृत्तिकी आज्ञा । भवतिचात्र । वृत्युपायानिषेवत येस्युर्द्धाविरोधिनः। शममध्ययनञ्चैवसुखमेवंसमश्नुते ॥ ९७॥ मनुष्यको उचित है कि धर्मसे अविरोधि अर्थात् धर्मयुक्त जीविकाके उपायोंको करे (अधर्मसे जीवन निर्वाह न करे ) और इंद्रियोंको तथा चित्तवृत्तियों को शांत. भावसे रखताहुआ अध्ययन आदि करे ऐसा करनेसे दोनों लोकोंमें सुख प्राप्तः । होताहै ॥ ९७ ॥ तत्रश्लोकाः । मात्राद्रव्याणिमात्राञ्चसंश्रित्यगुरुलाघवम् । द्रव्याणांगर्हितोभ्यासायेषांयेषांञ्चशस्यते ॥ २८॥ अञ्जनं. धमवर्तिश्चत्रिविधावर्तिकल्पना। धूमपानगुणाःकालाः पानमानंचयस्ययत् ॥ ९९ ॥ व्यापत्तिचिह्नभैषज्यंधूमोयेषांविगहिंतःपेयोयथायन्मयंचनेत्रयस्यचयद्विधम्॥१०॥नस्यकम्मगुणानस्तःकार्ययच्चयथायदााभक्षयेद्दन्तपवनयथायद्यद्गुणञ्च. यत्॥१०॥यदर्थयानिचास्येनधााणिकवलग्रहे । तैलस्पये गुणादृष्टाः शिरस्तैलगुणाश्चये ॥१०२ ॥ कर्णेतैलंतथाभ्यङ्ग पादाभ्यङ्ग्रेच मार्जने । स्लानेवाससिशद्धचसौगन्ध्यरत्नधारणे॥१०॥शोचेसंहरणलोनांपादत्रच्छनधारणम् । गुणमात्राश्रितीयेऽस्मिन् यथोक्तादण्डधारणे ॥ १०४॥ इति अग्निवेशवेवन्त्रेचरकप्रतिसंस्कवेश्लोकस्थानेमात्रा श्रितीयोनामपञ्चमोऽध्यायः ॥५॥
SR No.009547
Book TitleCharaka Samhita
Original Sutra AuthorN/A
AuthorRamprasad Vaidya
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1923
Total Pages939
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Medicine
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy