SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ चरकसंहिता-भा० टी०। सो जो मनुष्य इन ६०० विरेचनोंका और ५०० कषायोंका वाह्यकर्मोम आर आभ्यंतर कामें संयोग और वियोग भलीप्रकार जानकर उपयोग करताह वही वैद्यामें श्रेष्ठ है ।। ८५॥ इति श्रीचरकप्रणातार्युवेदीयसंहितायां पटियालाराज्यांतर्गतटकसालनिवासिवद्यपञ्चरनन वैद्यरत्न पं. रामप्रसादवेद्योपाध्यायविरचितप्रसादन्याख्यभाषाटीकायां पविरेचनशताश्रितायो नाम चतुर्थोऽध्यायः ॥ ४ ॥ - अथ पञ्चमोऽध्यायः। अथातोमात्राश्रितीयमध्यायंव्याख्यास्यामः। इतिहसमाहभगवानात्रेयः। अब हम मात्राश्रितीय अध्यायका कंथन करतहै। ऐसा भगवान् आत्रेय कहनेलगे ; मात्राविचार । मात्राशीस्यात् ।आहारमात्रापुनरग्निवलापेक्षिणी ॥ यावद्ध्य- .. स्याशनमशितमनुपहत्यप्रकृतियथाकालंजरांगच्छतितावदस्य मात्राप्रमाणं वेदितव्यभवंति। तत्रशालिषष्टिकमुद्गलावकपिञ्जलैणशशशरभशम्बरादीन्याहारद्रव्याणिप्रकृतिलघून्यपि मात्रापेक्षीणिभवन्ति ॥ तथापिष्टेक्षुक्षारविकृतिमापानूपोदकपिशितादीन्याहारद्रव्याणिप्रकृतिगुरूण्यापमात्रामेवापेक्षन्त॥ नचैवमुक्तेद्रव्येगुरुलाघवमकारणं मन्यते । लघूनिहिद्रव्याणिवाय्वनिगुणवहुलानिभवन्ति । पृथिवीसोमगुणवहुलानीतराणि । तस्मात्स्वगुणादपिलघन्यग्निसन्धक्षणस्वभावान्यल्पदोपाणिचोच्यन्ते अपिसाहित्योपयुक्तानिगुरूणिपुनर्नाग्निसन्धुक्षणस्वभावान्यसामान्यादतश्चातिमात्रंदोपवान्तसौहित्योपयुक्तानिअन्यत्रव्यायामाग्निवलात् ।सैपाभवत्यग्निवलापेक्षिणीमात्रानचनापेक्षेतद्रव्यम् । व्यापेक्षयाचत्रिभागसौहि
SR No.009547
Book TitleCharaka Samhita
Original Sutra AuthorN/A
AuthorRamprasad Vaidya
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1923
Total Pages939
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Medicine
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy