SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ में समतासागरचरितम् -go-famerator- १३३ 4 १३४ kapoorrigat- समतासागरचरितम् एकाशनानि : २,०८८ । सामायिकानि :९,०००। नमस्कारावलिजापः :१७,६४०। पौषधकरणम् : १४३। द्व्यशनानि : १० वर्षान्यावत् माणेकलालः । १० वर्षान्यावत् जयंतिलालः । यात्राः अरिहन्तपदजापः : २१,००० नूतनगाथाकण्ठस्थीकरणम् : १,४०० मौनधरणम् : ८०० घण्टाः । साधर्मिकवात्सल्यानि : १५ (जेमनानि) शर्खेश्वरपार्श्वनाथ जापः : १२,५००। चतुर्मासीतपः सप्तक्षेत्रेषु धनदानम् : रुपकाणां सहस्राणि । मी नारायणदासपुत्रचम्पकलालेन सुरेन्द्रनगरसङ्घ ४०० आचामाम्लानि कारितानि । * स्व. प.पू. पं पद्मविजयानां शिष्ट ४० तः १०० ओल्याचा माम्लानां सुरेन्द्रनगरसङ्घन करणं कारणञ्च । ** पिण्डवाडानिवासीभाटीया चुनीलालो नवपदसामुहिकौली कारयिष्यति वर्षं यावाच्चोष्णजलेन सङ्घभक्तिं करिष्यति। एतदुपरि प्रभूतं सुकृतदानं जातं, किन्तु तन्न केनापि लिखितम् । परिशिष्ट-३ अत्र तेषां प्रियतमाः केचिच्छ्लोकाः प्रस्तूयन्ते ।। पूज्यमित्रानन्दविजया अकथयन्यदहं श्रीसूत्रकृताङ्गस्येमं श्लोकं ताननेकशः श्रावितवान् । दुःखं दुष्कृतसंङ्क्षयाय महतां क्षान्तेः पदं वैरिणः कायस्याशुचिका विरागपदवी संवेगहेतुर्जरा ।। सर्वत्यागमहोत्वसाय मरणं जातिः सुहृत्प्रीतये, सम्पद्भिः परिपूरितं जगदिदं स्थानं विपत्तेः कुतः ।। महात्मनां दुःखं तत्पूर्वाशुभकर्मोच्छेदाय भवति, शत्रवः क्षमापात्रं भवन्ति, कायाशुचिता वैराग्यकारिणी भवति, वार्धक्यं संवेगजनकं भवति, मृत्युः सर्वत्यागमहोत्सवो भवति, जन्म सज्जनप्रितिकरो भवति । इत्थं दुःखशत्वादिभिर्भूतमिदं जगन्महात्मनां पापक्षयक्षमादिसंपत्तिभृतं भवति । ततस्तत्र तेषां विपत्तिस्थानं किम् ? १) अपत्थियं चिय जहा एई दुहं तह सुहं पि जिवाणं । ता मुत्तुं सम्मोहं धम्मेचिय कुणह पडिबंघं ।। २) लहुकम्मो चरमतणू, अणंतवीरिओ सुरिंदपणओवि । सव्वोवायविहिन्नु तियलोयगुरु महावीरो || ३) गोआलमाईअहिं अहमेहिं उईरिओ महाघोरे । जइ सहइ तहा सम्म उवसग्गपरीसहे सव्वे || ४) अम्हारिसा कहं पुण न सहति विसोहिअव्वघणकम्मा । इअ भावंतो सम्म उवसग्गपरीसहे सहसु ॥
SR No.009543
Book TitleSamta Sagar Charitam
Original Sutra AuthorN/A
AuthorHemchandrasuri Acharya
PublisherSanghavi Ambalal Ratanchand Jain Dharmik Trust
Publication Year2004
Total Pages80
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy