SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ * १३२ - - - समतासागरचरितम् । समतासागरचरितम् -4000- 00 00- १३१ । __उपर्युक्तग्रन्थेभ्यः केषांचित्पठनं, केषांचित्कण्ठस्थीकरणं : केषाञ्चिचोपस्थितीकरणम् । अनेकमुनिभिः कथितागमग्रन्थानां सामान्येन सकृन्निर्देशः कृतः । * अन्यमुनिगणसुकृतदानम् * स्वाध्यायः : ६७ लक्षाणि । उपवासाः :५९०। आचामाम्लानि : ८६६ । एकाशनानि : १३०३। निर्विकृतानि : २५५ । अष्टमानि : ३७। ४५ आगम-हारिभद्रीयग्रन्थ-दशवैकालिक-योगशास्त्र-- कर्मसाहित्य-षड्छेदग्रन्थ-ज्ञानसार-गुरुतत्त्वविनिश्चयवासुपूज्यचरित्र-दशपर्व-प्रशमरति-योगबिन्दु-धन्यचरित्रप्रकरण-धर्मसङ्ग्रहादिनाथचरित्राध्यात्मसार-शान्तसुधारसादिग्रन्थानामभ्यासः । * १लक्षनमस्काराणां विधियुक्तो जापः । * पञ्चवर्षान्यावत्प्रतिवर्ष दशसहस्रश्लोकमानटीकारचनम् । * यावजीवं मुखवस्त्रिकोपयोगः । * १०१ नमस्कारावलिजापः। * प्रतिवर्ष पञ्चमासेषु षड्विकृतित्यागः । * निरन्तरदशोपवासाः। * द्वौ वर्षों यावत्षड्मासेषु फलादित्यागः । * अष्टाविंशतिवर्षयुवमुनिना नवचत्वारिंशद्वर्षवयसि वर्धमानतपसः शतौलीकरणम् । (पूज्यानां वयः ४९ वर्षा आसीत) * एकान्तरितानि पञ्चशताचामाम्लानि । * षड्मासान्यावन्मिष्टान्नत्यागः। * सहस्रश्लोककण्ठस्थीकरणम् । * साध्वीगणस्य सुकृतदानम् * स्वाध्यायः : २४ लक्षाणि । उपवासाः : २८९। आचामाम्लानि : १०८७। एकाशनानि : ८०५ । द्यशनानि : ८०३ । षष्ठानि यात्राः : २३४ । अरिहन्तपदजापः : ५ लक्षाणि । शर्खेश्वरपार्श्वनाथ जापः : ५१,०००। नमस्कारजापः ६ लक्षाणि। नूतनगाथाकण्ठस्थीकरणम् : २,०००। मौनधारणम् २,००० घण्टाः । वर्षीतपः षण्मासीतपः * श्रावक श्राविकासङ्घस्य सुकृतदानम् * उपवासाः :: ३११ । आचामाम्लानि : ३,८४०।
SR No.009543
Book TitleSamta Sagar Charitam
Original Sutra AuthorN/A
AuthorHemchandrasuri Acharya
PublisherSanghavi Ambalal Ratanchand Jain Dharmik Trust
Publication Year2004
Total Pages80
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy