SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ ४१ जनसमुदाय वगेरे हता तेनी केटलीक नोंध जुदा जुदा ग्रन्थोमां जोवामां आवे छे. यात्रावर्णन आलेखनारा कीर्तिकौमुदी, सुकृतसंकीर्तन, वसंतविलास के धर्माभ्युदय ग्रन्थना रचयिताओ ते संबंधी कांई पण निर्देश कर्यो नथी, पण जिनप्रभसूरिना तीर्थकल्पमां तथा प्रबंधचिंतामणि अने ‘वस्तुपालतेजपाल रासा'मांथी तत्संबंधी केटलीक माहिती उपलब्ध थाय छे. जो के तेमां केटलं सत्य समायेलुं हशे तेनुं पृथक्करण करवानां पूरतां प्रमाणो नथी, तेमां केटलीक अतिशयोक्ति होवानुं पण भासे. परंतु ते संबंधी नक्कर हकीकत ज्यां सुधी प्राप्त न थाय, त्यां सुधी तेने सत्य मानी लेवामां वांधो नथी, एम मानी जे ते ग्रन्थोमांथी तेनां सूचनो अहीं जू कर्यां छे. जिनप्रभसूरि तीर्थकल्पमां तेनो निर्देश करतां लखे छे के 'वस्तुपाळ 'नी प्रथम तीर्थयात्रामां ४५०० गाडां ( शय्यापालको सहित) ७०० सुखासनो, १८०० पालखी, १९०० हाथी, २१०० श्वेतांबरो, ११०० दिगंबरो, ४५०० जैन गायको अने ३३०० बंदीजनो हता. १ प्रबंधचिंतामणिमां ५५०० वाहनो, २१०० श्वेतांबरो १००० घोडेस्वारी रक्षको, ७०० ऊंटो अने संघरक्षकाधिकारि चार महासामंतो यात्रामां हता एम नोंध्युं छे. २ ज्यारे वस्तुपालतेजपाल रासामां तेनी बादशाही सूची आपतां संत १२७३ अने १२८५नी यात्राआना संघवर्णनो रजू कर्या छे तेमां नीचे प्रमाणे जनसमुदाय, साहित्य, रक्षको अने वाहनोनी नोंध आपी छे. संवत १२७३मां संवत १२८५मां ४००० सामग्रीनी संख्यां सेजवाणां (वेलडीयो) सुखासन (सीघराम) पालखी श्रीकरण (महेता) घोडा बळद घुघरमाळवाळा ऊंट जैन गायक ५५०० ७०० ६०० २९०० ४००० २००० o ४८४ ७०० ५०० o ४००० o २०० ४५० १. 'तत्र प्रथमयात्रायां चत्वारि सहस्राणि पञ्चशतानि शकटानां सशय्यापालकानां सप्तशती सुखासनानां अष्टादशशती वाहिनीनां एकोनविंशतिः शतानि श्रीकरीणां एकविंशतिः शतानि श्वेताम्बराणां एकदशशती दिगम्बराणां चत्वारि शतानि सार्धानि जैनगायकानां त्रयस्त्रिंशच्छती बन्दीजनानाम् ।' -विविधतीर्थकल्पे वस्तुपालतेजपालमन्त्रिकल्प. २. 'सर्वसंवाहनानामर्धपञ्चमसहस्राणि, एकविंशतिशतानि श्वेताम्बराणां, सङ्घतद्रक्षाधिकारे सहस्रं तुरङ्गमाणां सप्तशती रक्तकरभीणां, सङ्घरक्षाधिकारिणश्चत्वारो महासामन्ताः' । - प्रबन्धचिंतामणि, पा. १६३. श्री दु. के, शास्त्री संपादित.
SR No.009540
Book TitleDharmabhyudaya Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages515
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy