SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ [२६३ 5 एकादशः सर्गः] उक्तस्त्रिदण्डना भद्र !, द्रव्यार्थीव विभाव्यसे । दर्शयिष्यामि तत् तेऽहं, रसकूपं कृपारसात् ॥११२।। इत्युक्त्वाऽस्मिन् प्रचलिते, पृष्ठे लग्नोऽहमुन्मुदः । व्यालव्याकुलितोपान्तां, गतस्तत्र गिरेस्तटीम् ॥११३।। क्रान्तं बहुशिलायन्त्रैरमुद्धाट्य मन्त्रतः ।। तत्राविशद् बिले सोऽथ, दुर्गपातालनामनि ॥११४॥ अन्वगामहमप्येनं, लोभपाशैर्नियन्त्रितः । भ्रान्तस्तमसि कष्टेन, रसकूपं व्यलोकयम् ॥११५।। तस्मिन्नलाबहस्तोऽहं. क्षिप्तः कपे रसेच्छया । योगिना सहसा रज्जुबद्धमञ्चिकया क्रमात् ॥११६।। तच्चतुःपुरुषप्रान्ते, मेखलोपरि सुस्थितः । दृष्ट्वा रसं नमोऽर्हद्भय, इति यावदहं ब्रुवे ॥११७।। तावत् केनापि तत्राहं, व्यक्तमुक्तो महात्मना । साधर्मिक ! महाभाग !, रसं मा स्म स्वयं ग्रहीः ॥११८॥ रसार्थमहमप्यत्र, वणिक् क्षिप्तस्त्रिदण्डिना । काङ्क्षन् धनमधोनाभं, भक्षितोऽस्मि रसेन च ॥११९।। तन्मा विश रसं दास्ये, तुभ्यं मे तुम्बमर्पय । तदर्पितं मया सोऽपि, भृत्वा मम समार्पयत् ॥१२०।। तद्रज्जुचलनात् कृष्ट्वा, त्रिदण्डी मञ्चिकां तदा । तत्तुम्बं याचते द्वारासन्नं मां न तु कर्षति ॥१२१।। अयं द्रोहीति मत्वा तत् , क्षिप्तः कूपे मया रसः । मुक्तस्तेनाप्यहं कोपान्मेखलायां ततोऽपतम् ॥१२२।। तदुक्तं वणिजा साधु , रसान्तः पतितो न यत् । मा च शोचीर्यदायाति, गोधा रसपिपासया ॥१२३।। कूपेऽस्मिन् रसमापीय, व्रजन्त्याः पुच्छमादरात् । सर्वथैवावलम्बेथाः, सम्यग् धर्ममिवातुरः ॥१२४॥ युग्मम् ॥ 25 १. ०मुत्पाट्य खंता० पाता० ॥ D:\maha-k.pm5\2nd proof
SR No.009540
Book TitleDharmabhyudaya Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages515
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy