SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ 10 २६२] [सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् अथ त्वद्दर्शनेनैव, कृतकृत्योऽस्मि सर्वथा । इत्युक्ते स मया मैत्र्यं, प्रतिपद्य खमुद्ययौ ॥१००।। $$ मातुलस्याथ सर्वार्थनाम्नो मित्रवती सुताम् । अतुच्छेनोत्सवेनाहं, पितृभ्यां परिणायितः ॥१०१॥ कलासक्तमथो मुक्तभोगं मत्वा पितैव माम् । लीलाललितगोष्ठीषु , प्रमोदनिधिषु न्यधात् ॥१०२॥ अहं कलिङ्गसेनायास्तनयामभजं ततः । वेश्यां वसन्तसेनाख्यां, प्रमोदमधुपद्मिनीम् ॥१०३।। वर्षंादशभिः स्वर्णकोटी: षोडश तद्गृहे । भुक्तवान् निर्धनीभूतस्तत् तयाऽहं बहिष्कृतः ॥१०४॥ गतो गृहं मृतौ मत्वा, पितरौ दुःखितश्चिरम् ।। तत् कान्ताभूषणान्येव, नीवी रचितवानहम् ॥१०५।। मातुलेन सहोसीरवर्तेऽहं नगरे गतः । क्रीतः कर्पासराशिश्च, दग्धः सोऽपि कृशानुना ॥१०६।। मातुलेनापि निर्भाग्य, इति मुक्तोऽपरां दिशम् । गच्छन् पथि मृते वाहे, पदातिश्चलितोऽस्म्यहम् ॥१०७।। तत् प्रियङ्गपुरे कष्टाद् , गतस्तत्र स्थिरीकृतः । नाम्ना सुरेन्द्रदत्तेन, पितृमित्रेण सम्मदात् ॥१०८।। द्रव्यलक्षं गृहीत्वाऽहं, वणिगभ्यस्तत् कलान्तरात् । अब्धौ गतागतैरष्ट, स्वर्णकोटीरुपार्जयम् ॥१०९॥ स्वदेशे चलितो भग्ने, पोतेऽथ फलकग्रहात् । उदुम्बरावतीवेलातीरेऽगां सप्तमेऽहनि ॥११०।। अथ राजपुरोपान्तवने दिनकराभिधम् । त्रिदण्डिनं प्रणम्याहं, पुरः श्रान्तो निविष्टवान् ॥१११॥ १. अतुच्छमुत्सवं कृत्वा, पितृ पाता० ॥ २. र्ते गत्वा पुरे ततः । क्रीतः कसभारस्तद्दग्धः खंता० ॥ 15 D:\maha-k.pm5\2nd proof
SR No.009540
Book TitleDharmabhyudaya Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages515
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy