SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ 5 10 151 20 25 १९८ ] [ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् सुवर्णभूमिभृद्वंश्यजातमात्रगिरिस्तनी । तस्य लीलावती नाम, बभूव प्राणवल्लभा ॥७५२ ।। शृङ्गारभारं निर्माय, सा कदाचन कामिनी । तस्थौ गवाक्षमारुह्य, मुह्यज्जननिरीक्षिता ॥७५३॥ तन्मुखेन्दुस्तदा चन्द्रजयश्रीनाटिकानटः । बभौ मौक्तिकताङङ्कपारिपार्श्वकपेशलः ॥७५४॥ लावण्यामृतसिक्तेऽस्याः, सिन्दूरतिलकं मुखे । त्रिनेत्रदग्धकामगुनवकन्दलवद् बभौ ॥७५५॥ तन्मुखावासिनः कामभूपतेश्चामरायितम् । भेजेऽलकैर्मृदुमरुल्लोलैर्भूच्छत्रपार्श्वयोः ||७५६|| चिक्रीड नासिकाशाखिभ्रूशाखाप्रेङ्खणाद्भुते । तस्या नेत्रद्वयीरश्मिदोलाबन्धे मनोभुवः ॥७५७|| अदर्शि तरुणैस्तस्या, रदपङ्क्ते रुचिः शुचिः । मनोरथस्फुरत्पुष्पायुधचापोत्थबाणवत् ॥७५८॥ वैकक्षमाल्यतचापस्य, पुष्पेषोरिषुधिश्रियम् । तस्याः शिश्राय धम्मिल्लः, पुष्पपूरेण पूरितः ॥७५९॥ इत्यसौ नित्यसौभाग्यभङ्गीभाग्यनिकेतनम् । श्लिष्टा स्मरपिशाचेन, सर्वाङ्गमुदयन्मुदा ॥७६० ॥ शम्भुक्षोभादिव दिवः, समुत्तीर्णं मनोभवम् । साऽपश्यल्ललिताङ्गाख्यं, नरं तुरगगामिनम् ॥७६१॥ शिरःपरिसरप्रेङ्खन्मायूरातपवारणम् । हरिणाक्षीमनोरत्नहरणैकमलिम्लुचम् ॥७६२॥ किञ्च श्रीचन्दनस्यन्दजनिताङ्गविलेपनम् । स्मरं रचितसन्नाहमिव लोकत्रयीजये ||७६३॥ मानिनीमानभङ्गाय, शुभ्रचीरापदेशतः । पर्वगर्वितशीतांशुस्फीतांशुपरिवारितम् ॥७६४॥ D:\maha-k.pm5\ 2nd proof
SR No.009540
Book TitleDharmabhyudaya Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages515
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy