SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ चतुर्थः सर्गः] [१०९ इति जितपुरुहूतः पुण्यसंहूतसम्पत्परिचयचयभास्वद्भाग्यसौभाग्यलक्ष्मीः । अनिलचलितचेलोत्सेधमेध्यामयोध्यामविशदविशदात्मा बन्धुभिर्विप्रयोगात् ॥४००॥ ॥ इति श्रीविजयसेनसूरिशिष्यश्रीमदुदयप्रभसूरिविरचिते श्रीधर्माभ्युदयनाम्नि श्रीसङ्घपतिचरिते लक्ष्म्यङ्के महाकाव्ये श्रीभरतदिग्विजयबाहुबलिव्रतवर्णनो नाम चतुर्थः सर्गः समाप्तः ॥ त्रिजगति यशसस्ते तस्य विस्तारभाजः, कथमिव महिमानं ब्रूमहे वस्तुपाल ! ? । सपदि यदनुभावस्फारितस्फीतमूर्तिविधुरगिलदरातिं राहुमाहुस्तमङ्कम् ॥१॥ ॥ ग्रन्थाग्रम् ४०४ ॥ उभयम् १३४९॥ १. म् १३३७ पाता० ॥ D:\maha-k.pm5\2nd proof
SR No.009540
Book TitleDharmabhyudaya Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages515
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy