SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ ९४] [ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् अनेकैः सममेकाऽपि, नानादेशनिवेशिभिः । तस्याज्ञा मान्यते मूनि, विधेरिच्छेव जन्मिभिः ॥२०६।। भूभुजस्तस्य षाड्गुण्योपाय-शक्तित्रयादयः । फलन्ति चिन्तितैरथैः, साक्षात् कल्पद्रुमा इव ॥२०७।। निर्बाधमेव सेवन्ते, पुरुषार्थस्त्रयोऽपि तम् । विभागा इव सन्ध्यायाः, दिवसं भास्वरोदयम् ॥२०८॥ नृपैालाटिकीभूतैः, सेवितोऽपि परैः परम् । ने मोदते स दूरस्थानपश्यन्ननजान निजान ॥२०९।। सत्यामपि स्यान्नो यस्यां, बान्धवानां विलोकनम् । श्रियं सारामिमां कारानुकारां गणयत्ययम् ॥२१०।। विजित्य जगतीमस्य, विनीतायामुपेयुषः । सम्बन्धिभिः सुहृद्भिश्च, चक्रे चक्रिपदोत्सवः ॥२११।। तवाग्रजन्मनस्तस्मिन्नुत्सवे पृथिवीभुजः । लक्ष्मी-जीवितरक्षार्थं, के स्वयं न समाययुः ? ॥२१२॥ अनायातानयं ज्ञात्वा, महे द्वादशवार्षिके । किलाऽऽकारयितुं भ्रातॄन् , प्रेषयामास पूरुषान् ॥२१३।। विकल्प्यानल्पसङ्कल्पाः, किमप्येते सुमेधसः । आगत्य तातपादान्ते, दानात्मानो व्रतं व्यधुः ॥२१४।। तदयं तद्वियोगार्तिगर्तसम्पातकातरः । समागत्य समुद्धर्तुं , साम्प्रतं तव साम्प्रतम् ॥२१५।। यद्यपि भ्रातृभावेन, त्वं पुरा न समागमः । वक्त्यन्यथा तथाऽप्येष, सर्वथा दुर्मुखो जनः ॥२१६।। तत् स्वयं हर्षोसोत्कर्षदृष्टिपीयूषवृष्टिभिः । द्विजिह्वप्रभवद्दोषमोषः कर्तुं तवोचितः ॥२१७।। १. शनिवासिभिः खंता० ॥ २. नाऽऽमो पाता० ॥ ३. क्रिमहोत्स' खंता० ॥ ४. विकल्प्यानेकसङ्कल्पान् , किमप्येते खंता० । विकल्पानल्पसङ्कल्पान् , विकल्पेते सुमे पाता० ॥ 20 D:\maha-k.pm5\2nd proof
SR No.009540
Book TitleDharmabhyudaya Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages515
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy