SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ चतुर्थः सर्गः ॥ 10 इतश्च भरतश्चक्री, शस्त्रागारगतः स्वयम् । भक्त्या चक्रं नमश्चक्रे, क्षत्रप्रत्यक्षदैवतम् ॥१॥ पूजां नित्यं वितन्वानो, नवनैवेद्यमेदुराम् । अष्टाह्निकोत्सवं चक्रे, तत्रैव निवसन्नसौ ॥२॥ अथ प्रस्थानिके लग्ने, कृतप्रस्थानमङ्गलः । अनुचक्रं दिशि प्राच्यां, करिरत्नेन सोऽचलत् ।।३।। छत्र-चर्मा-ऽश्व-सेनानी-खड्ग-दण्ड-पुरोधसः । कुटुम्बी मणि-काकिण्यौ, वर्धकिश्च नृपानुगः ॥४॥ चचाल रत्नस्तोमोऽयं, देवताकृतसन्निधिः । दिगन्तभूपतीनां तु , चकम्पे हृदयावनिः ॥५॥ युग्मम् ॥ चेले समं ततस्तेन, सामन्तैश्च समन्ततः । सितांशुनेव नक्षत्रैः, स्फुरत्तेजोमयात्मभिः ॥६॥ तरङ्गेरिव पाथोधेस्तुरङ्गैर्वायुचञ्चलैः । चलितं कलितोत्साहै:, प्रतिकूलेऽप्यभङ्गुरैः ॥७॥ अथ प्रतस्थे वेगेन, हास्तिकं गर्जितोर्जितम् । प्रत्यर्थिक्षितिभृत्तेजोदाववारिदमण्डलम् ॥८॥ निजानाकारयन्तोऽथ, कारयन्तोऽरितर्जनम् । ध्वजाञ्चलैश्चलैश्चेलुः, समेनैव पथा रथाः ॥९॥ अनुचक्रं व्रजन्तीव, द्विगव्यूतिप्रयाणकैः । तीरे नीरेशितुः प्राप, पतिप्रीत्येव वाहिनी ॥१०॥ तत्र वर्धकिरत्नेन, निर्मितानमितश्रियः । आवासानावसन्ति स्म, सैनिकाः स्मेरविस्मयाः ॥११॥ 15 20
SR No.009540
Book TitleDharmabhyudaya Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages515
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy