SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् [७] धर्मकल्पद्रुमगतकथानामकाराद्यनुक्रमः ॥ गाथांश: स्थानम् पल्लवः श्लोकः अश्वकथा बाल्यावस्थाकृताभ्यासस्य दृढत्वे २/१०९-१३६ एककन्याया भर्तृचतुष्टयकथा साम्यविषये ४/१७८-२०० गौरी-गान्धीरीदेवीद्वयपूर्वभवकथा दानधर्मविषये ३/५९२-६३५ चन्द्रयशोनृप-धर्मदत्तवणिजोः पूर्वभवकथा दानधर्मविषये ३/४४१-५१८ चन्द्रयशोनृपधर्मदत्तवणिक्कथा दानधर्मविषये १-२-३ चन्द्रोदयनृपकथा भावधर्मविषये ७-८ चन्द्रोदयपूर्वभवकथा भावधर्मविषये ७/३८३-३९४ ज्ञानगर्भमन्त्रिकथा बुद्धिविषये ४/११६-१४५ देवशर्मब्राह्मणकथा मिथ्यात्वविषये १/२४६-२६९ देवीवञ्चकद्युतकारकथा वञ्चनाविषये ५/३-७८ धनपालकथा शङ्कासहितविहितधर्मस्य निष्फलत्वे २/४१-५७ धनप्रियवणिक्कथा मोहत्यागविषये ६/६०४-६१७ धनावहश्रेष्ठिकथा अन्यायवित्तस्यास्थिरत्वे २/३२५-३४३ पुण्यतः सर्वसिद्धिर्भवतीत्यर्थे ६/१५०-१९४ धृष्टकनरकथा पुण्यप्रभावविषये ८/९८-२८८ पुरुषोत्तमनृपकथा तपोधर्मविषये ६/३९-६२६ पुरुषोत्तमनृपपूर्वभवकथा तपोधर्मविषये ६/४४७-५४८ बलसारनृपकथा भवनिर्वेदविषये ७/३४६-३७९ बलिनरेन्द्रकथा भावधर्मसेवाविषये ७/२२७-२४५ धीरकथा
SR No.009539
Book TitleDharmakalpadruma Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages405
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Religion
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy