SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् [ ६ ] धर्मकल्पद्रुमगततात्त्विकपद्यानामकाराद्यनुक्रमः ॥ ५ / ४८० | स्थैर्यं सर्वेषु कार्येषु स्नुषां प्रसूं सुतां धात्रीं स्नेहो मूलमनर्थानां सुपक्षो लभते लक्षं सुप्रभातं सुदिवसं सुभोज्यं गीतकाव्यञ्च सुमतिस्त्वेकभक्तेन सुरूपा सुभगा शान्ता सुस्थानस्था विशेषेण सुस्वराऽलोभिनी सुस्वादं शुभगन्धि सुस्वादं सुसुगन्धि सुस्वादतायै लवणं नृतं करुणाक्रान्त सूरिर्गम्भीरया वाचा सौख्यं लक्ष्मीः प्रभूता सौधोत्सङ्गो श्मशाने सौभाग्यं कलहो लोके स्थले जलं जले रेखा स्थविरा द्विविधाः प्रोक्ता स्थाने च यत्रास्ति स्थाने याने जनेऽरण्ये स्थावरं जङ्गमं चेति १ / ६४ ४ / २१६ ६/१० | स्फारभूषणभाराऽपि ४/७७ स्रष्टा यन्न सृजेत्सृष्टौ स्वगुणं परदोषञ्च ३ / २७५ ४/७९ | स्वजनाम्भोरुहोल्लासी ८/३४३ १/९१ ७/१८ १/८६ ८/२८० १/४८ ८ / ३२९ ८/१०९ २ / ३७ ६ / १९ ४ / २२ ४/२०५ ३ / २४० स्वजने स्नेहसम्बन्धे स्वप्ने न्यस्तं याचसे त्वं स्वभावोऽयं हि लोकानां स्वसामर्थ्यं विना वादं स्वस्त्यस्तु विद्रुमवनाय हयाः कस्य गजाः कस्य हसन्तो हेलया जीवाः हिंसादिकं महापापं हितं मितं प्रियं स्निग्धं हूयते न तप्यते न हृदि दुष्टो मुखे मिष्टः हे दारिद्र ! नमस्तुभ्यं हेतुयुक्तञ्च तथ्यञ्च ... [ ३६९ २/ १६६ ६/३३२ ६/३९९ १/२०६ ८/१३८ ८/३३० ४/१६९ १/८२ ५ / ७९२ ५/७०६ ५/५८ २/ ३५४ ८/३३२ ५ / ६४३ ४/११० १/८७ ४/१७६ ८/३५ ३/५३ २/९८
SR No.009539
Book TitleDharmakalpadruma Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages405
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Religion
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy