SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ 10 प्रथमः पल्लवः] ____ धर्माद्वित्तमनिन्दितं, निरुपमा भोगाः सुकीर्तिः सुधीः, धर्मादेव च देहिनां प्रभवतः स्वर्गापवर्गावपि ॥१७॥ यतः- बन्धुर्वैरिजनायते, गुणवती कान्ता च सायते, मित्रं चापि खलायते, गुणनिधिः पुत्रोऽप्यमित्रायते । श्रीखण्डं दहनायते, श्रवणयोः सूक्तं तु शूलायते, जाते पुण्यविपर्यये तनुभृतामर्थोऽप्यनयते ॥१८॥ एवं लोके फलं व्यक्तं, दृश्यते पुण्यपापयोः । विचार्यैतत्ततो धीमान् , यथा लाभस्तथा चरेत् ॥१९॥ यतः- कृत्याकृत्यविचारस्य, ज्ञातारः स्वयमुत्तमाः । मध्यमाश्चान्यकथनात् , कथञ्चिन्नाधमाः पुनः ॥२०॥ अन्यच्च- “सिंहस्स सारमेयस्य, तुरङ्गस्य खरस्य च । सुवर्णस्य पित्तलस्य, करिणः कासरस्य च ॥२१॥ इन्द्रनीलस्य काचस्य, मरालस्य बकस्य च । कल्पद्रोश्च करीरस्य, तेजसस्तमसोऽपि च ॥२२॥ यथा दुग्धस्य तक्रस्य, दृश्यते महदन्तरम् । तथा श्रीजैनधर्मस्य, मिथ्याधर्मस्य चान्तरम्" ॥२३॥ त्रिभिर्विशेषकम् ॥ क्वैरावतः क्व च हुण्डः ?, क्व समुद्रः क्व गोष्पदम् ? । क्व गरुत्मान् क्व मशकः ?, क्व नागेशः क्व राजिल: ? ॥२४॥ क्व पीयूषं क्व सौवीरं ? क्व मेरुः क्व च सर्षपः ? । क्व श्रीजिनोदितो धर्मः, क्व चान्यो हिंसया युतः ? ॥२५॥ 20 काव्यम्- पृथ्वीकायाम्बुकाया जिनवरगदितास्तैजसा वायुकाया, वानस्पत्याश्च जीवास्त्रिभुवनविदिता द्वीन्द्रियाद्यास्त्रसाश्च । रक्ष्यन्ते बन्धुबुद्ध्या निजसदृशतया यत्र तु प्राणिभूता, धर्माणामेष चूडामणिरिव जयति श्रीजिनेशस्य धर्मः ॥२६॥ आकृष्टिविद्या लक्ष्मीणां, वज्रं दारिद्यभूभृतः । कार्मणं शर्मणामेकं, धर्मः स्वर्गापवर्गदः ॥२७॥ 15 25 १. हुङः ।
SR No.009539
Book TitleDharmakalpadruma Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages405
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Religion
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy