SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ ७४ प्रव्रज्याप्रदानम् भुवनभानवीयमहाकाव्ये निर्ग्रन्थभानुविजयः सुरते च पञ्च दीक्षाः प्रदाय सततं विजहार येन । मुम्बापुरी भवविरागमहार्णवार्ण: सम्मज्जनापगतरागमला बभूव ।।१८॥ મુનિશ્રી ભાનવિજયજીએ સુરતમાં પાંચ દીક્ષા प्रधान अश, मने सतत विहार ज्यो. परिणामे મુંબઈ ફરીથી ભવવિરાગરૂપી મહાસાગરના જળમાં राव थवाथी रागनी भासिनताथी भुत थयुं. ॥१८॥ श्रीप्रेमसूरिमुनिपद्मसमेतसाधु સૂરિ પ્રેમ અને પદ્મવિજયજી સાથે વિશાળ व्रातप्रवेशनसमभ्यधिकोस्रमाली । समुदायनो पा (मुंबई) प्रवेश थयो.. लानुभानुप्रतापजगदेकविबोधकारी, વિજયજીનું તેજ વધી ગયું. અને સૂર્ય જેવા પ્રતાપથી पीयूषसूतिसविधः स ववर्ष वाचा ।।१९।। विश्वने मनन्य लोध पमाSता मने यंद्र रेवा-मथवा સુધાના ઉદભવ જેવા તેઓ વાણીથી વરસ્યા. ૧૯TI -सङ्घहितम्१. एतन्नाम्नि नगरे । ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~ (१९) पीयूषसूतिसविधेत्यादि। ननु व्याहतमिदम्, विरोधात्, अनन्तरमेव सूर्योपमत्वमभिधाय चन्द्रसमत्वाभिधानात्, शीतं चोष्णं चेतिवत् । न चानेकान्तवादाश्रयणाददोष इति वाच्यम्, तुल्यपर्यनुयोगात्, विरोधानपायात् । न च प्रत्यक्षादिगम्यत्वेन विरोधायोग इति वाच्यम्, तत्त्वाभावात्, तस्य श्रद्धैकगम्यत्वात्, तदुक्तम् - 'न च प्रत्यक्षसंवेद्यं कार्यतोऽपि न गम्यते । श्रद्धागम्यं यदि परं वस्त्वेकमुभयात्मक'-मिति।। तस्मान्नानेकान्तः कान्त इति स्थितमिति चेत् ? तदेवं भवादृशो मन्दमतयो दुस्तर्कोपहृतास्तीर्थ्याः स्वयं नष्टाः परानपि नाशयन्ति मन्दमतीनतः प्रतिविधीयते। तथाहिविरोधासिद्धिः, भिन्ननिमित्तापेक्षत्वात्, जगद्बोधकत्वेनाऽऽदित्यसाधर्म्य, रजनीकान्तकल्पत्वं चालाददानात्, आबालगोपालप्रत्यक्षसिद्धमिदम्, तथाप्रतीतेः । तथा कार्यदर्शनेनापि तत्सिद्धिः, तस्यानन्तरमेव दर्शितत्वात् । एतेन श्रद्धैकगम्यत्वमपास्तम्। उक्तं च - 'यस्मात् प्रत्यक्षसंवेद्यं कार्यतोऽप्यवगम्यते। तस्मादवश्यमेष्टव्यं वस्त्वेकमुभयात्मक'- मिति ।। ननु चैकवस्तुनो भिन्नकार्यकर्तृत्वं कथम् ? अनेकस्वभावत्वापत्तेरिति चेत् ? सेयमिष्टापत्तिः, तथावस्तुस्वाभाव्यात्, तस्य चात्रैव प्रत्यक्षादिसिद्धत्वात् । परेषामपि स्वमतसङ्गतिविधावनेकान्तवाद एव शरणम, वाङ्मात्रेण तदस्वीकारस्तु दुरन्तस्वदर्शनानुरागविजृम्भितम्, उक्तं च - ‘यथाऽनेकस्वभावं तत्सर्वेषां सर्वदर्शिनाम् । करोत्यनेकविज्ञानमिदमित्थं कथं न ते ?।। इत्यादि स्पष्टमनेकान्तजयपताकायाम्। ___ नन्वेवं सर्वेषामनेकरूपत्वे लोकव्यवहारासिद्धिरिति चेत् ? न, इत्थमेव तत्सिद्धेः, एकस्मिन्नेव देवदत्ते पितृपुत्रादिव्यवहारवत् । अत एव भुवनैकगुरुरयमनेकान्तवाद: तमन्तरेण जगद्व्यवहारस्य सर्वथाऽप्यघटनात्, उक्तं च - 'जेण विणा लोगस्स वि ववहारो सव्वहा न निव्वडइ। तस्स भुवणेक्कगुरुणो, नमो अणेगंतवायस्स ।।' - इति सन्मतितर्कप्रकरणे।।३-६९ ।। अत एवोक्तं लघुतत्त्वस्फोटे - 'बिभ्रता तदतद्रूपस्वभावं स्वं स्वयं त्वया। महान विरुद्धधर्माणां समाहारोऽनुभूयस' इति ।।१२-१३।। सूर्यचन्द्रद्वयोपमा
SR No.009538
Book TitleBhuvanbhanaviyam Mahakavyam
Original Sutra AuthorN/A
AuthorKalyanbodhivijay
PublisherDivya Darshan Trust
Publication Year
Total Pages252
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & History
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy