SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ प्रथमो भानुः इक्ष्वाकुवंशाब्धिनिशेश्वराणां, निध्यंर्ककल्याणकपावनाऽस्ति । पुरी ह्ययोध्या मदमोहयोधसंहारकारस्मृतिदायिनीह ।। ४७ ।। पुरे तथा क्षत्रियकुण्डनाम्नि, रम्याद्रिशृङ्गे रमणीयमस्ति । श्रीवर्द्धमानाख्यजिनेश्वरस्य, ह्यलौकिकाकारसुकग्रबिम्बम् ।।४८ ।। पावापुरी वीरविमुक्तिधाम, अम्भोजशोभोदजिनालयाऽस्ति । अद्याऽपि वीरस्मृतिदायिनी या, तत्पादपद्मेक्षणतः जनानाम् ।।४९।। १. १९२४ हिर तीर्थवर्णनम् १७ - ઈક્ષ્વાકુ વંશરૂપી સમુદ્રને વિષે ચંદ્ર સમાન તીર્થંકરોના ૧૯ કલ્યાણકોથી પાવન.. મદમોહરૂપી યોદ્ધાઓનો સંહાર કરનારાઓની સ્મૃતિ કરાવનારી अयोध्या नगरी यहीं छे. ॥४७॥ તથા ક્ષત્રિયકુંડ નગરમાં રમણીય પર્વતના શિખરે શ્રીવીરપ્રભુની અલૌકિક મુદ્રાધારી સુંદર પ્રતિમા जिरारे छे. ॥४८॥ પ્રભુ વીરની નિર્વાણભૂમિ પાવાપુરી કમળોની શોભાવાળા જલમંદિરથી શોભી રહી છે. કે જે પ્રભુ વીરના ચરણકમળના દર્શનથી આજે ય લોકોને પ્રભુની સ્મૃતિ આપે છે. જિલ્લા - सङ्घहितम् न्यायविशारदम् तत्र गुरुप्रसादोऽपि स्वार्थ- परार्थ - रुपोभयकृते । स्वार्थेऽप्यैहिकामुष्मिको भयप्रयोजनतः, तत्रैहिके वस्त्र-पात्रा-ऽऽहार-यशःशिष्याऽऽप्तिविकल्पास्त्वनभ्युपगम्यन्ते । तदाशंसया गुरुप्रसादार्थाऽभावात् । तथाऽपि तत्रोक्तकुतर्कनिरासस्तु क्रियते । या तावद्वस्त्रपात्राप्तौ गुरुप्रसादान्यथासिद्धिरुक्ता, साऽयुक्ता, साधोर्गुर्वनधीनवस्त्वभावात्, गुर्वदत्तविधानाऽन्यथानुपपत्तेः । तदुक्तम् 'सामी-जीवादत्तं तित्थयरऽदत्तं तहेव य गुरूहिं । एवमदत्तं चउहा पण्णत्तं वीयराएहिं - ति । पाक्षिकातिचारसूत्रे । तत्राऽपि 'परो बलीय' इति न्यायेन गुरूणां सर्वोपर्याधिपत्यं सिद्धम् आस्तां तावद्वस्तुमात्रं, योगमात्रेऽपि गुरुपृच्छां विना साधोरनधिकारः, उक्तं च- ‘साहूण जओ कप्पो मोत्तुण आणपाणमाइणं । कप्पइ न किंचि काउं घित्तुं वा गुरुअपुच्छाए'- त्ति पञ्चवस्तुके ।।२१६।। वस्तुतस्तु- आनप्राणग्रहणादावप्यन्तरेण पृच्छामनधिकारः नवरं प्रत्येकपृच्छाया अशक्यत्वेन बहुवेलया पृच्छ्यते । तथोक्तं धर्माचार्यबहुमानकुलके - 'कंडवणनिट्ठीवणुस्सास- पामोक्खमइलहुयं कज्जं । बहुवेलाए पुच्छिय अन्नं पुच्छिज्ज पत्तेयं' त्ति।।१६।। प्रतीतमेतत् तदधीनवस्तुनि तदनुज्ञावश्यकत्वम्, नवरं तदर्थतत्प्रसादनं मुमुक्षूणां न भवति । गुरवोऽपि संविज्ञत्वादुदारत्वाच्च तद्दाने न किञ्चिदपेक्षन्ते, 'मया दत्त' - मेतावान्नभिप्रायोऽपि तेषां न भवति तेऽपि तद् स्वगुरुसत्कं मन्यन्ते । तदुच्यते क्षामणासूत्रे - 'तुब्भ णं संतियं अहाकप्पं वा, वत्थं वा पडिग्गहं वा० तुब्भेण चिअत्तेण दिन्नं मए अविणएण पडिच्छियं तस्स मिच्छामि दुक्कडम् (अत्र गुरूक्ति:-) आयरियसंतियं' ति ।। ३ ।। ननु किमर्थमेतदतिपारतन्त्र्यमिति चेत् ? मुक्त्यर्थमिति गृहाण । तदन्तरेण तदसिद्धेः । अत्र बहु वक्तव्यं, तत्तु नोच्यते, ग्रन्थगौरवभयात्, अग्रे वक्ष्यमाणत्वाच्च । प्रस्तुतमहाकाव्यसाफल्यम्, श्रामण्ये सर्वथा गुर्वाधिपत्यव्यवस्थापनं च- उत्तरपक्षः
SR No.009538
Book TitleBhuvanbhanaviyam Mahakavyam
Original Sutra AuthorN/A
AuthorKalyanbodhivijay
PublisherDivya Darshan Trust
Publication Year
Total Pages252
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & History
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy