SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ १६ चरित्रप्रारम्भः भुवनभानवीयमहाकाव्ये एकाग्रचित्तं शृणुताद्भुतं तद्, ઉત્તમના ગુણ ગાવતાં.. ગુણ આવે નિજ गुरोश्चरित्रं सुरवन्धवन्द्यम् । અંગ.” માટે હવે એકાગ્ર થઈને દેવોના વંદનીયો तत्कीर्तितं सद्गुणकीर्तनं हि, ने य वंदनीय dj गुरुहेवर्नु यरित्र सानो ..||४४|| वरेण्यवाऽस्ति गुणाप्तये तु ।।४४।। द्वीपेऽत्र जम्बो भरते च याम्ये, આ જ જંબૂદ્વીપ અને દક્ષિણ ભરતક્ષેત્રમાં विभ्राजते भारतनिर्वृतोऽयम् । ભારત દેશ શોભી રહ્યો છે કે જેને ૨૪ તીર્થકરોએ अर्थायनार्हद्भगवद्भिरुच्चैः, પોતાના કલ્યાણકો અને વિચરણ દ્વારા પાવન पूतः स्वकल्याणकपादचारैः ।।४५॥ બનાવ્યો છે. I૪પી सम्मेतशैलः शिवशैलकल्पः, મોક્ષ (પર ચઢવા) માટે (સોપાનભૂત પર્વત) खौष्ठार्हतां मुक्त्युपयांमधाम। સમાન સમેતશિખર પર્વત છે.. કે જે ૨૦ તીર્થકરોના श्रीपार्थनार्थामृतमन्दिरेण, મુક્તિસ્ત્રી સાથેના વિવાહની ભૂમિ છે. તે શ્રી પાર્શ્વનાથ शृङ्गोपशृङ्गश्च विभाति यत्र ।।४६।। ભગવાનના જલમંદિરથી અને અનેક શિખરોથી ज्यां (भारतमा) शोली रखो छ. ||४|| -सङ्घहितम् १. क्षिeो २. देश ३. योवीश ४. २० ५. विवाह ६. अमृतम् - पाen * उत्तरपदप्रधानत्वाद्विशेषणत्वेऽप्यस्य समासस्य विशेष्यलिङ्गाप्रयोगः । ~~~~~~rnmommmmmmmmmmmmmmwww न्यायविशारदम wwwwwwwwwwwwwwwwwwwwwwwwwww ततश्चासिद्ध्यसिद्धेः सिद्धं प्रयोजनाभावत्वम्, ततश्च नारब्धव्योऽय प्रबन्धः इति स्थितम् । (मालिनी) निपुणमिह विचिन्त्यं, मद्विकल्पैकजालं, विरतिरतिरथाऽस्मिन्, तेन कार्या प्रबन्धे । गुण इह खलु कस्स्यान्, नीरघाते बुधानां, गगनहननयत्नेऽप्यन्तरेण प्रयासम् ।।१।। ।। पूर्वपक्षः समाप्तः।। ।। अथोत्तरपक्षः।। अत्रोच्यते। (मालिनी) प्रतिहरिमिव विष्णु-नन् विकल्पैकजालं, शृणुत नुतवितण्डा-वादनादान्तकं मे। शिवनगरसुखाप्ति-र्यत्प्रभावान्नियोगात्, कथयत किमसाध्यं, तस्य विश्वेऽपि विश्वे ? प्रयोजनाऽभावासिद्धेस्साध्याऽसिद्धिः । ननूक्त एव तदभाव इति चेत् ? उक्तो न तु सूक्तः । यत्तावद्विकल्पानुपपत्तेरित्याधुक्तम्, तत्र पाण्डित्यप्रदर्शनार्थविकल्पस्त्वनभ्युपगतोपालम्भः, आद्यान्त्यौ तु ग्रहीष्यते। गुरुभक्तिरपि तत्प्रसादार्थादित्रितयविधये, त्रिधाऽप्युपपत्तेः। प्रस्तुतमहाकाव्यसाफल्यम्, श्रामण्ये सर्वथा गुर्वाधिपत्यव्यवस्थापनं च- उत्तरपक्षः )
SR No.009538
Book TitleBhuvanbhanaviyam Mahakavyam
Original Sutra AuthorN/A
AuthorKalyanbodhivijay
PublisherDivya Darshan Trust
Publication Year
Total Pages252
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & History
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy