SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ प्रथमो भानुः - गुरुगरिमा । युवाविबोधैकबुधैकयज्ञो યુવાવિબોધરૂપી વિદ્વાન યોગ્ય યજ્ઞ દ્વારા पकारकर्तुः शिबिराधकर्तुः । 64512 रनारा.. शिमिरना आधsal.. शतोत्तरग्रन्थसुसर्जकस्य, શતાધિક ગ્રંથોના સુંદર સર્જક... દિવ્યદર્શન થી दृग्दायिनो दिव्यकदर्शनेन ।।३५।।। (हिव्य) दृष्टि मापनारा.. ||34ll प्रमादपङ्काम्बुविशोषभानोः, પ્રમાદરૂપી પંકજળના શોષણ માટે ભાન घूकायितापन्निकुरम्बभानोः । સમાન.. આપત્તિઓ રૂપી ઘુવડોને દૂર કરવામાં आराधनोर्जस्वलतादभानोः, ભાનુ સમાન... આરાધના માટે ઊર્જા આપનારા मोहान्ध्यकृद्ध्वान्तभिदेकभानोः ।।३६।। भानु समान... मोहनी संधताने ६२ना અંધકારને હણવામાં ભાનુ સમાન.. II3ઘા (सूर्य साथै संगति) भव्याब्जषण्डाद्भुतबोधभानो ભવ્યજીવોરૂપી કમળવનને અદ્ભુત બોધ કરનારા रुष्णांशुदत्तासमशैत्यभानोः । भानु समा.. Brel रिपोथी य (वरसा पडे) मनुअन्तोऽखरस्येक्षणतिग्मभानो પમ ઠંડક આપનાર ભાનુ સમા. સ્વયં શીત છતાંય रस्तोदयाऽनन्यसधर्मभानोः ।।३७॥ જોવાથી ઉગ્ર દેખાતા ભાનુ સમાન. અસ્ત ને ઉદય (यsl-usal) भां समता धरनार लानु समा. ||3७ — सङ्घहितम्१. मतुल्य २. डोमा ३. र्शन-हेजावमा ४. समवृत्ति ~~~~~ न्यायविशारदम ~~~~~~~ चेत् ? न, अभिप्रायापरिज्ञानात्, अत्र तत्साधनानामपि तदन्तर्भावात्, कारणे कार्योपचारात्, घृतमायुरितिवत् । ननु तत एव क्रीडाया अपि तदन्तर्भावोऽस्त्विति चेत ? न, तत्साधनत्वासिद्धेः। अथ कपिलकेवलिक्रीडायां तत्सिद्धिः, पञ्चशतचौररत्नत्रय साधनत्वसिद्धेरिति चेत् ? शोभनम्, किन्तु न नः कार्पण्यमन्यथासिद्धिदाने । नाऽपि तृतीयः, कालनिगमनार्थमन्ययोगसौलभ्यात्, तदर्थं तालुकण्ठादिशोषनिबन्धने श्रुतार्जनश्रमे वैदग्ध्यविरहात् । नाऽपि चतुर्थः, तद्विनाऽपि देशनादर्शनात् । अथ पञ्चमोऽस्तु, ज्ञानस्य फलं विरतिरिति वचनादिति चेत् ? न, विकल्पानुपपत्ते, तथाहि साऽपि देशतः सर्वतो वा, नाद्यः, साधोरप्रार्थ्यत्वात् । नाऽपि द्वितीयः, प्राप्तयत्नाभावात्, आरूढारोहणाभाववत्। अथ षष्ठो भविष्यति, श्रुतार्जने संवेगप्रभवश्रवणात्। तदुक्तं'सज्झाए वट्टमाणो खणे खणे जणइ वेरग्गं' ति- उपदेशमालायाम् ।।३३८ ।। इति, तदपि न, व्यभिचारात्, मदजनके विरुद्धत्वाच्च । ननु व्यभिचारादिविषयं श्रुतमेव न भवति, तत्फलाभावात, अर्थक्रियाकारि सत्' इति वचनात, न हि कारणं कार्यव्यभिचारि, तद्भावानुपपत्तेरिति चेत् ? मा भूद् व्यभिचारादि, माभूच्च संवेगप्रयोजनत्वविरहः श्रुताप्ती, अन्यथासिद्धिस्त्वनाहता स्यात्, गुरुं विना पुस्तकादेरपि तद्भावात्। अथ चारित्रधर्मार्थं तदपि न प्राप्तप्रयत्नाभावात्, उक्तवत् । दानाद्यर्थमिति चेत् ? अन्यथासिद्धिः। अथोत्तमार्थम्, तदपि न, प्राय: मरणसमये गुरुसानिध्याभावात्, प्रायस्तस्य वयोज्येष्ठत्वात्। ततश्च तत उत्तमार्थलिप्सा खपुष्पात् सुरभिलिप्सां स्पर्द्धते। नन्वेवं प्रकृतसंन्यासः, गुरुप्रसादविकल्पाधिकारात्, तत्र गुरुसानिध्यानुपयोगादिति चेत् ? न, आशयापरिज्ञानात्, सति प्रस्तुतमहाकाव्यनरर्थ्यम् - पूर्वपक्षः
SR No.009538
Book TitleBhuvanbhanaviyam Mahakavyam
Original Sutra AuthorN/A
AuthorKalyanbodhivijay
PublisherDivya Darshan Trust
Publication Year
Total Pages252
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & History
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy