SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ १२ परप्रवृत्तौ बधिरान्धमूक कल्पस्य कल्पामरकीर्त्यनाम्नः । मुमुक्षुवाचंयमशिल्पिनश्च, सूरीशमन्त्रातुलसाधकस्य ।। ३२ ।। सम्मोहहालाहलजाङ्गुलीवाङ् मौलेस्तथा मौलिकचिन्तकस्य । जैवातृकार्चिश्चयलेखकस्य, सहे सहस्याऽपि महानिशायाम् ।। ३३ ।। गुणानुरागैकगरिष्ठबुद्धे र्निर्यामणाकार्यविपश्चितोऽस्य । ग्लानादिपर्येषणतत्परस्य, गुरुगरिमा भुवनभानवीयमहाकाव्ये પરપ્રવૃત્તિ (પુદ્ગલાદિ કે પરદોષાદિ) માટે મૂક, અંધ ને બધિર બની જનારા.. વૈમાનિક દેવોને ય કીર્તનીય એવા નામના ધારક..મુમુક્ષુ અને સાધુઓના અજોડ शिल्पी... सूरिमंत्रना अभेड साधS... ॥३२॥ परस्य पङ्क्तेः परिशीलनेऽपि ।। ३४ ।। સંમોહ રૂપી વિષને હરનારી જાંગુલી મંત્ર સમાન वालीना धार... भौलिक चिंत... भागसर મહિનાની કડકડતી ઠંડીમાં ય મધ્યરાત્રિએ પણ यांधनीभां लेजन डार्थ डरनारा... सहनशील ॥33॥ ગુણાનુસારથી निर्यामला घ्क्ष... स्तवननी) पंडितना परिशीलनभां प्रहृष्ट... ॥३४॥ ગરિષ્ઠ બુદ્ધિના धार... ग्लानसेवा तत्पर, ( शास्त्रनी -सङ्घहितम् १. श्रमण २. यंद्र ३ डिरए ४ भागसर महिनामा ५. अर्धरात्र ( अर्धरात्रो महानिशा - हैम) न्यायविशारदम् तदाराधनार्थं, परम्परार्थं वा ? किं चातः ? सर्वथा ऽप्यनुपपत्त्यनुपात:, तथाहि नाद्यः, सहायेच्छाप्रतिषेधात् । तथा च पारमर्षं “कप्पं न इच्छिज्ज सहायलिच्छु'- त्ति उत्तराध्ययनेषु ।। कल्पपदमत्र वैयावृत्त्यादिसमर्थशिष्यपरमिति शिष्यहिताख्या वृत्तिः । नाऽपि द्वितीयः, ऋद्धिगौरवरूपत्वेन तदिच्छाया त्याज्यत्वात् । नाऽपि तृतीयः, तत्रानुपयोगात्, स्वायत्तत्वात्, आत्मपरिणामरूपत्वात्। नाऽपि तुरीयः, तत्र स्वानुपयोगात्, स्वभावप्रवृत्तत्वात् कण्टकतैक्ष्ण्यवत्, तथोक्तं- 'कः कण्टकानां प्रकरोति तैक्ष्ण्यं, विचित्रभावं मृगपक्षिणां च । स्वभावतः सर्वमिदं प्रवृत्तं न कामचारोऽस्ति कुतः प्रयत्नः ? ।।' इति । तथा 'स्वभावतः प्रवृत्तानां, निवृत्तानां स्वभावतः। नाऽहं कर्तेति भावानां यः पश्यति स पश्यती' - ति । गतं तर्हि जगत्प्रसिद्धहेतुफलभावेनेति चेत् ? को वा किमाह ? गतमेव, प्रमाणसिद्धस्य निराकरणे ब्रह्मणोऽप्यशक्तत्वात् प्रमाणस्य च प्रदर्शितत्वात् । नाऽपि पञ्चमः, विकल्पानुपपत्तेः, तथाहि साऽपि किं स्वीया जिनशासनीया वा ? नाद्यः, तदिच्छाया ममत्वरूपत्वेन मोहसाम्राज्यानतिक्रमात्, तदुक्तम्- 'अहं ममेति मन्त्रोऽयं, मोहस्य जगदान्ध्यकृ' दिति ज्ञानसारे । ।४ - १ ।। नाऽपि द्वितीयः, स्वभाववादेनोक्तोत्तरत्वादिति । अथ धर्मार्थम्, सोऽपि किं श्रुतरूपश्चारित्ररूपो वा ? यद्वा दान-शील तपो - भावरूपो वा ? श्रुतधर्मार्थं चेत्, तदपि न, विकल्पानुपपत्तेः, तथाहि श्रुतमपि किं पाण्डित्यप्रदर्शनार्थम्, लब्ध्यर्थम्, कालनिगमनाय, देशनार्थम्, विरत्यर्थम्, संवेगार्थं वा ? नाद्यः, तस्य दुष्टत्वेन हेयत्वात्, न द्वितीयः, यतः साऽपि किमात्मोत्कर्षार्था जगत्त्राणार्था दुष्टनिग्रहार्था प्रवचनार्था क्रीडार्था वा ? नाद्यः, प्रतिषेधात्, तदुक्तं- 'जे न वंदे न से कुप्पे, वंदिओ न समुक्कसे' -त्ति दशवैकालिके ।। ५-२-३० ॥ न द्वितीयः, साधोरनधिकारात् । नाऽपि तृतीयः, तत एव । नाऽपि चतुर्थः, व्यभिचारात्, लब्धिसद्भावे तन्नियमाभावात्। अथाऽर्थसंशयस्य प्रवृत्तिहेतुत्वेनादोषः, अन्यथा सर्वत्रानाश्वासप्रसङ्ग इति चेत् ? सत्यम्, अन्यथासिद्धिर्नवरमनुपातिनी । नाऽपि पञ्चमः, साधोरनधिकारात्, रत्नत्रयबहिर्भूतत्वात् । नन्वसिद्धोऽयं हेतुः, रत्नत्रयबहिर्भूतत्वेऽपि तत्साधनेषु तदधिकारश्रवणादिति प्रस्तुतमहाकाव्यनैरर्थ्यम् पूर्वपक्ष: -
SR No.009538
Book TitleBhuvanbhanaviyam Mahakavyam
Original Sutra AuthorN/A
AuthorKalyanbodhivijay
PublisherDivya Darshan Trust
Publication Year
Total Pages252
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & History
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy