SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ २०४ प्रान्तेऽपि पराक्रमः भुवनभानवीयमहाकाव्ये स महामुनिराशिवाचनां, प्रददावन्तिमकालवर्त्यपि । अपि पश्चिमकुभिनीस्थितो ऽभ्यधिकांशुध्वजभानुसन्निभः ।।५।। પશ્ચિમ દિશાની ધરા પર રહેલ-(અથવા જીવનના અંતકાળની ભૂમિકામાં રહેલ) છતાં ય અધિક તેજના ધારક ભાનુ સમાન પૂજ્યશ્રી પોતાની અંતિમ અવસ્થામાં પણ રોજ મોટી સંખ્યામાં સાધુસાધ્વી ભગવંતોને (તથા અનેક શ્રાવકશ્રાવિકાઓને) વાચના આપતા. પણ श्लथसञ्चरपीनमानस કાયામાં ઢીલાશ હતી, પણ મનોબળ તો ખૂબ __ स्तरुणस्थामधरो धराक्षमः । દઢ હતું. નવયુવાન જેવી સ્કૂર્તિ હતી, તો પૃથ્વી જેવી अतिकौतुकमेष चेतसि, સહનશીલતા હતી. પ્રશસ્ય ચરિત્રથી શોભતા આ ह्यकरोत् कस्य न शस्यवृत्तकः ? ।।६।। महामना डोने विस्मय पमाSता न ता ! |||| स निशीथपदस्य वाचनां, પ્રતિદિન (દોઢથી બે કલાક) પૂજ્યશ્રી બે प्रतिघस्रं प्रददौ मुनी मुनिः । મુનિઓને નિશીથ સૂત્રની સુંદર વાચના આપતા. विनियोगविधौ कदापि हि, કૃપાસાગરે વિનિયોગ માટે કદી ય પોતાના શ્રમની श्रमचिन्ता न कृता कृपालुना ।।७।। यिंता री न हती. ||७|| -सङ्घहितम्१. पृथ्वी २. रिए ३. शरीर ४. पृथ्वी ५.दिवस wwwwwwwwwwwwwwwwwwwwwwwwwww न्यायविशारदम wwwwwwwwwwwwwwwwwwwwwwwwwww न, मुख्यार्थेऽसम्भवाऽभावात्, तथादर्शनात्, वीर्यस्य मनोऽनुबन्धित्वात्, तस्य चाऽचिन्त्यशक्तेः। तथाहि यत्र यत्र मनोरुचिस्तत्र तत्र वीर्यप्रवृत्तिवति, नाऽस्मिन् रोगजराप्रातिकूल्यतादेधिकत्वम्, विलूनशिरसोऽपि कबन्धकरणकयुद्धवत्, रत्नवणिजां प्राणसंशयेऽपि तदर्थयत्नवच्च । ननु तत्र तु शत्रुसंहारार्थाभिलाषयोः कारणत्वमत्र तु किमिति चेत् ? तावेवेति गृहाण। ननु तौ साधोनिषिद्धाविति चेत् ? न, आशयाऽपरिज्ञानात्, भावत्वविशेषिततत्तात्पर्यात्, तथा ह्यजितात्मादेः शत्रुत्वं स्वपरशिवतत्साधनस्य चार्थत्वम् । तथोक्तम् - ‘एगऽप्पा अजिए सत्तु कसाया इंदियाणि य' त्ति उत्तराध्ययनेषु ।।२३-३८ ।। तथा ‘अप्पा अरी होइ अणवद्वियस्स' त्ति गौतमकलके ।।११।। युक्तं चैतत, द्रव्यद्विषतोऽप्यस्य दारुणत्वात, तस्यैव तत्त्वतोऽहितत्वाच्च । तदुक्तम् - 'न तं अरी कण्ठछेत्ता करेइ, जं से करे अप्पणिया दुरप्पया' त्ति उत्तराध्ययनेषु ।।२०-४८ ।। न च साधोस्तत्संहारनिषेधोऽपि, विहितत्वात्। तथोक्तम्- ‘उवसमेण हणे कोहं माणं मद्दव्वया जिणे, मायं चऽज्जवभावेण, लोहं संतोसओ जिणे'-त्ति दशवैकालिके ।।८-३९ ।। युक्तं चैतत्, भावयुद्धार्थत्वात् तज्जीवनस्य, यथोक्तम् - 'जुद्धारिहं खलु दुल्लहं' ति प्रथमाङ्गे ।।१-५-३।।१५४ ।। शिवतत्साधनरूपार्थो च स्वपरयोः प्राक् सिद्धावेवेति नाऽत्र पुनः प्रयासः । सिद्धश्च तदभिलाषातिशयो महात्मनाम, संवेगातिशयसिद्धेः, तथोक्तमत्रैव - 'संवेगवेगपरिपूर्णहृदोऽपि मोक्ष-मन्यः क इच्छति जनः सहसा ग्रहीतु' मिति भुवनभानवीये ।।५-३।। । वार्धक्ये नवयौवनम् ।
SR No.009538
Book TitleBhuvanbhanaviyam Mahakavyam
Original Sutra AuthorN/A
AuthorKalyanbodhivijay
PublisherDivya Darshan Trust
Publication Year
Total Pages252
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & History
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy