SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ अष्टमो भानुः प्रान्तेऽपि पराक्रमः २०३ ।। अष्टमो भानुः ॥ || अष्टम भानु ॥ (वियोगिनी वृत्तम्) सुरते चरमे तपांत्यये, સુરતના અંતિમ ચાતુમાસમાં (લકવાના ___ पटुरोगापटुविग्रहो गुरुः । એટેકમાં) ઉગ્ર રોગથી નાદુરસ્ત શરીરવાળા कथितो भिषजाऽगाय स, પૂજ્યશ્રીને ડૉક્ટરોએ દવા-સારવાર માટે મુંબઈ किल 'मुम्बामयि ! गम्यमि'त्यपि ।।१।। पा पel.. ||१|| समुपेक्ष्य वचोऽस्य सद्वचः पतितुल्यः स ययौ सुभक्तिभृत् । मिलितुं पुरराजकं मुनीश्वर भद्रङ्करशीतरुक्पदान् ।।२।। સદ્ગુહસ્પતિ સમા સૂરિદેવે તેમના વચનની ઉપેક્ષા કરી. પોતાના વડીલ મહર્ષિ આ. ભદ્રંકરસૂરિજી તથા આ હિમાંશુસૂરિજીને મળવા ઉછળતી ભક્તિ સાથે તેઓશ્રી અમદાવાદ પધાર્યા. શા मिलने तु तयोर्गतश्रमः, प्रमदाब्धिसुनिमग्नमानसः । पटुतां च समाप स त्विषद्, गुरुनिध्यानमहौषधादहो ! ।।३।। પૂજ્યોની નિશ્રા મળી અને જાણે વિહારનો થાક ઉતરી ગયો. મન આનંદના સાગરમાં હિલોળા લેવા લાગ્યું. વડીલોના દર્શનરૂપી મહાઔષધથી तमो । स्वस्थ अन्या. ||3|| प्रवया अपि पूज्यपद् वय: પૂજ્યપાદશ્રીનું શરીર વૃદ્ધ હતું... પણ સાધનાનો स्थसमः साधनया सहाऽभवत् । થનગનાટ તો નવયુવાન જેવો હતો. પૂજ્યશ્રીનું स्वपरातुलभद्रयत्नतां, ઘડપણ તેમની સ્વપકલ્યાણની અજોડ પ્રયત્નતાને न हि जीर्णत्वमहो!ऽजयद् गुरोः ।।४॥ हरापी न शऽयु. ||४|| -सङ्घहितम्१. यातुर्मास २. sist२ ३. औषध भाटे ४. अयि ! भवता मुम्बापुरी गन्तव्यमित्यर्थः। ५. वडीलोना र्शन ६. वयःस्थ: = युवान ७. 5याए। ८. धsue* मुनीनामीश्वरः = सूरिः ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम् ~~~~~~~~~~~~~~~~~~~~~~~~~~~ (४) वयःस्थसम इत्यादि । नन्वसम्भवाभिधानमेतद, व्यशीतिवत्सरवयसि द्विविंशतिवयासमत्वोक्तेः, न च महत्सु नासम्भव इति वाच्यम्, अतिशयाऽभावात् । न च वृद्धत्वेऽपि देहस्य मनोबलप्राबल्याददोष इति वाच्यम्, तत्त्वेनाऽविशेषितत्वात्, सामान्योक्तेः । न च तथापि तात्पर्यतस्तदग्रह इति वाच्यम, अतुलयत्नतेत्याद्यग्रिमग्रन्थविरोधापत्तेः, देहबलमन्तरेण तदनुपपत्तेः । न च शिष्यबहुमानवृद्ध्यर्थत्वाददोष इति वाच्यम्, असद्भूतगुणकीर्तनस्य दुष्टत्वेन प्रागुपपादितत्वादिति चेत् ? वार्द्धक्ये नवयौवनम्
SR No.009538
Book TitleBhuvanbhanaviyam Mahakavyam
Original Sutra AuthorN/A
AuthorKalyanbodhivijay
PublisherDivya Darshan Trust
Publication Year
Total Pages252
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & History
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy