SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ चतुर्थो भानुः १४७ गुणसागरता शिष्योऽपि गौतमसमश्च बभौ सदाऽपि, શિષ્ય પણ ગૌતમસ્વામિ જેવા.. અને ગુરુ પણ व्यक्तं तथा गुरुरपीश्वरगौतमाभः । गौतमस्वामि रेवा.. गुरुदेव ! मरेपर आपे आ ऐदंयुगीनसमयो भवताऽस्ति पुण्यः, કળિકાળને પાવન કર્યો.. હું આપને ભાવથી भावाद् भजे भुवनभानुगुरो ! भवन्तम्।।१०७।। म छु. ||१०७॥ सर्वातिशायिमहसा महनीयमूर्ते !, સતિશાયિ તેજથી મહનીયમૂર્તિ.. વિશ્વમાં विश्वाऽसधर्मवरधर्मधने धनेश !। બેજોડ એવા ધર્મરૂપી ધનને વિષે ધનદ-કૂબેર कल्याणबोधिशिशिरप्रदबोधिवृक्ष !, સમાન... કલ્યાણબોધિરૂપી ઠંડક આપનારા વડલા भावाद् भजे भुवनभानुगुरो ! भवन्तम्।।१०८।। समान शुरु भुवनलानु ! हुं आपने साथी लघु છું. II૧૦૮ll इति वैराग्यदेशनादक्षाचार्यश्रीहेमचन्द्रसूरिशिष्य- पंन्यासकल्याणबोधिगणिवर्यविरचिते भुवनभानवीयमहाकाव्ये सद्गुरौ सूरिपदसार्थकता-वर्णनः ।। चतुर्थो भानुः ।। ति वैरायशिनाक्षायार्यश्रीहभयंद्रसूरिशिष्यપંન્યાસકલ્યાણબોધિગણિવર્યવિરચિતે. ભુવનભાનવીય મહાકાવ્ય સદ્ગુરુમાં સૂરિપદસાર્થકતાવર્ણન ॥ यतुर्थ लानु ॥ -सङ्घहितम् १. दूजेर २. 6 ३. वटवृक्ष wwwwwwwwwwwwwwwwwwwwwwwwwww न्यायविशारदम wwwwwwwwwwwwwwwwwwwwwwwwwww इति वैराग्यदेशनादक्षाचार्यश्रीहेमचन्द्रसूरिशिष्यपंन्यासकल्याणबोधिगणिवर्यविरचिते भुवनभानवीयमहाकाव्यालङ्कारे न्यायविशारदाख्यवार्तिके चतुर्थभानुचिन्तनम्
SR No.009538
Book TitleBhuvanbhanaviyam Mahakavyam
Original Sutra AuthorN/A
AuthorKalyanbodhivijay
PublisherDivya Darshan Trust
Publication Year
Total Pages252
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & History
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy