SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ ११० बालर्षिणा सकृदभुज्यत च ह्यकृत्वा, श्लोकैकपञ्चकमहो ! स ददेऽस्य दण्डम् । लात्वा च तद्विगुणकाननुगृह्य मिष्टं, भावाद् भजे भुवनभानुगुरो ! भवन्तम् ||८|| व्यंक्तव्रजं तु कुतुकाविलमेव काश्यां सत्तर्कधामनिकरैः स चकार धीमान् । दिङ्मूढपण्डितजनान् जिनरागिणश्चं, ज्ञानाचारः भुवनभानवीयमहाकाव्ये એક વાર બાળમુનિએ પાંચ ગાથા કર્યા વિના નવકારશી વાપરી. પૂજ્યશ્રીએ શિક્ષા કરી. પછી બાળમુનિએ બમણી ગાથા આપી. તે લઈને પ્રેમથી मोह पपराप्यो गुरु लुवनलानु ! हुं आपने भावी भुं छं. આ બુદ્ધિમાને કાશી (વિશ્વવિધાલય) તર્કના તેજ સમૂહથી પંડિતોને આશ્ચર્યચકિત કરી દીધા. દિઙૂઢ બનેલા પંડિતો જિનેશ્વર દેવના રાગી બન્યા. भावाद् भजे भुवनभानुगुरो ! भवन्तम् ।।९।। सेवा गुरु भुवनभानु ! हुं आपने भावथी भनुं धुं. lel आजीवनं पठनपाठनकार्यरक्त !, सद्वाचनाभिरयि ! दिव्यदृशोः प्रदातः ! | ज्ञानार्क ! रोचिरभिभूतमहान्धकार ! भावाद् भजे भुवनभानुगुरो ! भवन्तम् ।।१०।। शल्याद्भुतोद्धरणकार्यमृषिव्रजस्य, हृत्कम्पकारि तदकारि सुवाचनाभिः । सूक्ष्मातिसूक्ष्मवृजिनैकविनायकेन, भावाद् भजे भुवनभानुगुरो ! भवन्तम् ।।११।। समग्र भुवन पठन-पाठनमां रत महा वायनाદાતા.. જગતને દિવ્યદર્શનના દાતાર.. જ્ઞાનથી સૂર્ય સમા.. પ્રભાથી અજ્ઞાનરૂપી મહા અંધકારને पराभूत डरनाश... गुरु भुवनभानु ! हुं आपने भावी हुं छं.||१०|| જેમની જોરદાર વાચનાઓએ હૃદય કંપાવી દીધુ... શ્રમણગણે સૂક્ષ્મથી ય સૂક્ષ્મ દોષોની સુંદર આલોચના કરી.. આવા શલ્યોદ્ધારના અદ્ભુત કાર્ય કરનારા ગુરુ ભુવનભાનુ ! હું આપને ભાવથી भुं छं. ॥११॥ - सङ्घहितम् * ‘ददौ' इत्यस्यात्राप्यन्वयः । १. विद्वान् २. ' चकार' - इत्यस्योभयत्रान्वयः । सर्वत्र देहलीदीपन्यायः, काकाक्षिगोलको न्यायः, डमरुकमणिन्यायो वा विज्ञेयः । ३ उक्तक्रियापरिणामगर्भितविशेषणमिदम् । न्यायविशारदम् भावनापरिणतश्रुतज्ञानमक्षरारूढीकृत्य भवतापार्दितजन्तूनां कल्पद्रुमतुल्यो य उपहारो दत्तस्तेन कृतज्ञतामनुभवति श्रीसङ्घः । परार्थप्रवीणाय लोकोपकारचतुराय तस्मै भगवते शतशः प्रणतयः ।
SR No.009538
Book TitleBhuvanbhanaviyam Mahakavyam
Original Sutra AuthorN/A
AuthorKalyanbodhivijay
PublisherDivya Darshan Trust
Publication Year
Total Pages252
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & History
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy