SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ अङ्काः विषयाः पृ० पं. बाह्यवस्तु नैव जानातीति प्रश्नप्रतिविधानं, तत्र “जाणइ य पिहुजणो वि हु" इति बृहत्कल्पभाष्यवचनम् , अन्यदपि बहु चर्चितम् । २३६-३० १० अनुमानादेव चिन्तनीयं वस्त्क्वगच्छतीत्यत्र 'तेणावभासिए' इति विशेषावश्य. कभाष्यवचनं, मनःपर्यवज्ञानस्य पर्यवसितलक्षणं मत्यादिज्ञानचतुष्टयस्याऽसर्वार्थविषयकत्वनिगमनश्च । २३७-१७ १७-१ असर्वार्थविषयकत्वान्मत्यादिज्ञानचतुष्टयस्य विभागो युज्यते सर्वार्थविषयक त्वात्केवलज्ञानदर्शनयोविभागो न युज्यत इत्युपपादकतया "तम्हा चउन्धिभागो जुञ्जई" इति सप्तदशी गाथाऽवतारिता। २३७-२२ २ तत्तत्क्षयोपशमरूपकारणभेदाच्चतुर्णो मत्यादिज्ञानानां विभागो युज्यते, जिनानां । न केवलज्ञानदर्शनविभागः, सकलत्वानावरणत्वानन्तत्वाऽक्षयत्वेभ्यो हेतुहेतुमद्भावमापन्नेभ्य इत्यर्थः स्पष्टतया व्याख्यातः । २३७-२६ ३ अक्रमोपयोगद्वयात्मक एक एवोपयोगः, तत्रैकत्वं व्यक्त्या यात्मकत्वञ्चांशिकजात्यन्तररूपत्वमित्येके, अपरे व्याप्यवृत्तिजातिद्वयरूपत्वम् , उपाध्यायाः केवलत्वमावरणक्षयात्, ज्ञानत्वं जातिविशेषः, दर्शनत्वञ्च विषयताविशेष इति प्राहुरिति मतभेदोक्तिः। २३८-१२ १८-१ ग्रन्थकृतः स्वपक्षे आगमविरोधपरिहारिणी 'परवत्तव्वपक्वा' इति अष्टादशी गाथा।२३८-१७ २ परवक्तव्यपक्षेभ्यः युगपज्ज्ञानानुत्पत्तिः नागृहीतविशेषणा विशिष्टबुद्धिरित्याधभ्युपगमेभ्योऽभिन्ना 'जं समय पास नो तं समयं जाणई' इत्यादिसूत्रेषु अभ्युपगमाः प्रतिभासन्ते, किन्तु सामर्थ्य नैव तेषां सूत्राणां व्याख्यानं ज्ञकः करोतीत्यर्थों भावश्च प्रकटीकृतः । २३८-२० ३ परवत्तव्वयपक्खेति गाथा प्रकारान्तरेणावतारिता, ज्ञानबिन्दौ यशोविजयोपाध्यायैः कृतं तद्वयाख्यानमावेदितम् । २३९-४ १९-१ मनःपर्यायज्ञान विशेषमेव गृह्णदुत्पद्यते इति तज्ज्ञानत्वेनैव सूत्रे निर्दिष्ट, अक्रमद्वयात्मकैककेवलोपयोगस्य तु एकत्वेऽपि सामान्यविशेषोभयग्रहणोन्मुखत्वेन केवलज्ञानत्वेन केवलदर्शनत्वेन च भिन्न प्रकारेण सूत्रे निर्देश इत्युपपादकतया "जेण भणोक्सियगयाणं" इत्येकोनविंशतितमा गाथाऽवतारिता। २३९-२८ २ यस्मात् मनोविषयगतानां द्रव्यजातानां विशेषात्मकत्वेन सामान्यविषयक दर्शनं नास्ति, यद्वा दर्शनपदग्राह्यसामान्यस्याभावान्मुख्यतया तग्राहि दर्शनं नास्ति, तस्मान्मनःपर्यवज्ञानं ज्ञानमिति सूत्रे निर्दिष्टं, केवलं तु सामान्यविशेषो पान ज्ञका "Aho Shrutgyanam"
SR No.009536
Book TitleSammatitarka Maharnavatarika
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJainmarg Prabhavaka Sabha Madras
Publication Year
Total Pages556
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy