SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ ५८ अङ्काः विषयाः ७ ज्ञानदर्शनयोः क्रमिकत्वे मत्याद्यावरणक्षयेऽपि एकदेशग्राहिणो मतिज्ञानादेखि ज्ञानदर्शनावरण क्षयेऽप्येकदेशग्राहिणो ज्ञानस्य दर्शनस्य च केवलिन्यनुपपत्तिर्भेदे, अभेदेऽपि चान्वर्थोपपतितः केवलज्ञाने केवलदर्शनसंज्ञा, न तु मतिज्ञानादिसंज्ञेति । ८ क्रमवादे ज्ञानकाले दर्शनाभावात् केवली यदा जानाति तदा पश्यतीति दृशधात्वाद्यर्था सङ्घट्टनान्नोपपद्यत इति निरूपणम् । ९ लब्धिरूपधात्वर्थमुपादाय तत्सङ्गमनाशङ्काया निरासः । १० चक्षुष्मान् सर्वं पश्यतीत्यादावनन्यगत्या लब्ध्यर्थाश्रयणेऽपि सर्वत्र तदाश्रयणं न युक्तमिति विवेचितम् । २३३-१२ १६ - १ दृष्टान्तभावनापूर्वकं क्रमेण युगपद्वा निरुक्तोपयोगौ न स्त इत्युपदर्शकतया "पण्णवणिजा भावा" इति षोडशी गाथाऽवतारिता । पृ० पं. ११ षट्षष्टिसागरोपमस्थितिकत्वादिकमपि मतिज्ञानादेर्लन्ध्यपेक्षयैवेत्यस्य दुर्वचत्वं व्यवस्थापितमिति । २३३-२० २३३-२३ २३३-२६ २३४–१ "Aho Shrutgyanam" २३४ - ९. २ " पण वणिजा भावा" इत्यस्य "समत्तसुअनाणदंसणाविसओ" इत्यस्य चावतरणपूर्वकं व्याख्यानम् । २३४-१३ २३४-२६ ३ श्रुतज्ञानवन्मतिज्ञानं कथं न तथा भावितमिति प्रश्नसमाधाने “मतिश्रुतयोनिबन्धः " इत्यादि तत्त्वार्थसूत्रेण मतिज्ञानस्य श्रुतज्ञानविषयविषयकत्वं भावितम् । ४ धर्मास्तिकायादिद्रव्याणामनन्तपर्यायावलीढत्वेनैव वस्तुत्वे मतिश्रुताभ्यां तथैव तद्ग्रहणं भवितव्यमिति प्रश्नप्रतिविधानं । २३५-१२ २३६–१ २३६-५ ५ श्रुतज्ञानं श्रुतानुसारेण जायत इत्यादि भावितम् । ६ अवधिमनः पर्याययोर्विभिन्नविवयकत्वाभिधायकतयोत्तरार्द्धावतारः । ७ अवधिज्ञानस्य रूपमात्रविषयकत्वे "रूपिष्ववधेः" इति तच्चार्थसूत्रं प्रमाणपदर्शितम्, अवधिज्ञानविषयसमर्थनेऽनेकानि भाष्यवचनानि दर्शितानि । २३६–८ ८ मनः पर्यायज्ञानस्य " मुणइ मणोदव्वाइँ नरलोए सो मणिजमाणाई" इत्युक्ते र्विषयनिष्टङ्कनम्, तस्य विषयोऽवधिविषयानन्ततमभागः, तत्र ' तदनन्ततमभागे मनःपर्यायस्य' इति तत्वार्थ सूत्रं प्रमाणम् । ९ यदि मनः पर्यवज्ञानी मनोद्रव्याण्येव जानीते तदा किं संज्ञिजीवैर्मनसा चिन्तितं २३६-२५
SR No.009536
Book TitleSammatitarka Maharnavatarika
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJainmarg Prabhavaka Sabha Madras
Publication Year
Total Pages556
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy