SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ ४७ अङ्काः विषयाः निगोदावस्थायां काचिदव्यक्तदर्शनमात्राऽवतिष्ठते, छद्मस्थस्य चक्षुर्दर्शनादिविषयार्थदर्शने प्रतिबन्धको न केवलदर्शनावरणोदयः, किन्तु चक्षुर्दर्शनावरणाहृदय एवेति । २३ केवलज्ञानावरणावृतस्यात्मनोऽनन्ततमभागात्मक मन्दप्रकाश एवापान्तरालावस्थितमतिज्ञानाद्यावरणक्षयोपशमभेदसम्पादितं नानात्वं भजते, नानात्वं च क्षयोपशमानुरूपं, यथा मतिज्ञानाद्यावरणक्षयोपशमजनितः स मन्दप्रकाशो मतिज्ञानादिकमिति प्रतिपादितम् । १९९-१९ पृ० पं. "Aho Shrutgyanam" १९९-२५ २४ केवलज्ञानावरणीयेन सर्वात्मनाssवृतेऽपि केवलज्ञाने तद्गतमन्दादिप्रकाशरूपाः क्षायोपशमिकभावात्मका मतिज्ञानादयश्वत्वारो भेदाः सर्वथा केवलज्ञानावरणापगमे सति तदुत्पन्न केवलज्ञानेन मतिज्ञानाद्यावरणक्षयोपशमनाशे न भवन्ती त्युक्तम् । २०० - २ २५ उक्तदिशा निमित्तभेदेन सिद्धं पञ्चविधं ज्ञानं प्रत्यक्ष परोक्षद्वय रूप मेवेति दर्शितम् । २००-११ २६ मतिज्ञानादिपञ्चविज्ञानमध्ये किं प्रत्यक्षं किं परोक्षमिति प्रश्नप्रतिविधानम् । २००-१४ २७ यद्यपि इन्द्रियजन्यं प्रत्यक्षमिति प्रत्यक्षलक्षणाक्रान्तत्वात्तथाव्यवहारात् "इंदिय मणोभव" इति विशेषावश्यकभाष्योक्तेश्व मतिज्ञानं प्रत्यक्षं, तथापि निश्वयनय"तस्तत्परोक्षं, तदुपपत्तिः, " अक्वस्स पोग्गलकयेति" भाष्योक्त परोक्षलक्षणाक्रान्तत्वं च तस्य । २८ श्रुतज्ञानं परोक्षमिति व्यवस्थापितं, तत्र नन्दी सूत्रसंवादः । २९ प्रत्यक्षलक्षणं, तत्र भाष्यसम्मतिः, तल्लक्षणस्य व्युत्पत्तिनिमित्तमात्रत्वं नैवयिकं प्रत्यक्षपदप्रवृत्तिनिमित्तं यदेव तदेव निश्चयप्रत्यक्षलक्षणं, तदाक्रान्तमवधि ज्ञानादित्र्यं निश्चयप्रत्यक्षप्रमाणम्, तत्र नन्दीस्त्रसंवादः । ३० व्यावहारिकनैश्वयिकप्रत्यक्षद्वयसाधारणं स्पष्टत्व पर्यवसितमर्थसाक्षात्कारित्वं प्रत्यक्षलक्षणं, द्विविधं स्पष्टत्वं, तस्यानुगमनं स्पष्टतात्वेन विहितम् । ३१ स्पष्टलक्षणप्रत्यक्षमपि गुणमुख्यभेदेन द्विविधम् । तत्राद्यं संव्यवहारनिमित्तं मतिज्ञानात्मकं तदपि श्रुतज्ञानवनिश्वयतः परोक्षमेव, द्वितीयं विकलसकलभेदेन द्विविधं तत्र विकलमवधिमनः पर्यवज्ञानभेदेन द्विविधं, सकलं केवलज्ञानं, तेषां स्वरूपविषयकारणानि दर्शितानि । ३२ प्रमाणलक्षणं किमिति प्रश्ने स्वार्थसंवेदनं प्रमाणमित्युत्तरं, स्वार्थसंवेदनमित्यस्यार्थकथने पक्षद्वयं क्रमेणाश्रितम् । २००-१६ २००-२४ २००-२६ २०१–५ २०१-१० २०१-१९
SR No.009536
Book TitleSammatitarka Maharnavatarika
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJainmarg Prabhavaka Sabha Madras
Publication Year
Total Pages556
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy