SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ विषयाः __ पृ० पति ११ परमाण्वादिपरिणामतजन्यशुक्लादिवत् देवमनुष्यादिपर्यायानुगाम्यात्मद्रव्ये पूर्वदर्शनज्ञानलक्षणोपयोगपर्यायस्योत्तरेण ज्ञानदर्शनात्मकोपयोगरूपेण परिणमनं भवतीति तच्छ्रन्यो न कदाप्यात्मा, सुषुप्तिकालेऽप्यव्यक्तज्ञानं तत्र सुखमहमस्वाप्समित्याद्यनुभवः प्रमाणमिति । १९७-२२ १२ सुषुप्ताविन्द्रियवृत्तिनिरोधेन ज्ञानसामान्यकारणत्वग्मनोयोगाभावान्न किश्चिज्ज्ञानं तदेति नैयायिकप्रश्नस्य प्रतिविधानम् । १९७-३० १३ सुषुप्तौ द्रव्येन्द्रियवृत्तिनिरोधेऽप्युपयोगलक्षणभावेन्द्रियजज्ञानं सम्भवत्येव, तद्यु क्तत्वे " जइ सुहुमं भाविंदियनाणं" इत्यादिविशेषावश्यकभाष्योक्तिः प्रमाणे, सविस्तरं चास्य स्वोपज्ञतत्त्वार्थविवरणटीकायामुक्तमिति । १९८-२ १४ केवलदर्शनकेवलज्ञानावरणकर्मभ्यां सर्वथाऽऽत्मीयदर्शनज्ञानयोरावृतत्वादुपयोगशू न्योऽप्यात्मा कथं नेति शङ्कायाः प्रतिविधानम् ।। १५ केवलज्ञानावरणकर्मणा सर्वात्मना केवलज्ञानस्यावृतत्वेऽपि तदनन्ततमभागो ऽनावृत एवावतिष्ठते, प्रमाणं च तत्र नन्दीसूत्रस्य “सन्धजीवाणं पि य" इति वचनम् , तदात्मकमन्दप्रकाशे हेतुः केवलज्ञानावरणमेवेति दर्शितम्। १९८-१६ १६ तथा दर्शनाभावान्मन्दप्रकाशहेतुत्वं केवलज्ञानावरणस्य न सम्भवतीत्याशङ्कायाः प्रतिविधानम् । १९८-२२ १७ अंशांशिनोः कथञ्चिदभेदादेकस्यैव केवलज्ञानस्यात्तत्वानावृतत्वलक्षणविरुद्धधमध्यिासो न संभवतीति शङ्कायास्समाधानम् । १९८-२६ १८ केवलज्ञानानन्ततमभागानावारकस्य केवलज्ञानावरणस्य सर्वघातित्वं कथमिति प्रश्नप्रतिविधानम् । १९९--१ १९ अनन्ततमभागस्याप्यावरणे जीवस्याजीवत्वं स्यादित्यत्र “जइ पुण सो वि" इत्यादिनन्दीसूत्रवचनसंवादः। १९९-७ २० सोऽपि चावशिष्टोऽनन्ततमभागो मतिज्ञानाद्यावरणराबियते एवमपि निगोदाव स्थायां काचिज्ज्ञानमात्राऽवतिष्ठते, तस्मात् प्रभृति ज्ञानविवृद्धिर्भवति, तत्र सर्वनिकृष्टो जीवस्येति" "तस्मात्प्रभृतीति" पद्ययुग्मं संवादकम् । १९९--८ २१ छद्मस्थस्य मतिज्ञानादिविषयीभूतार्थज्ञाने प्रतिबन्धको न केवलज्ञानावरणोदया, किन्तु मतिज्ञानावरणाद्युदय एवेति ।। १९९-१७ २२ केवलदर्शनावरणस्य समस्तवस्तुस्तोमसामान्यावबोधावारकत्वेन सर्वघातिनोऽपि तदनन्ततमभागस्य नावारकत्वं, सोऽपि चक्षुर्दर्शनाद्यावरणैरावियते, एवमपि "Aho Shrutgyanam"
SR No.009536
Book TitleSammatitarka Maharnavatarika
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJainmarg Prabhavaka Sabha Madras
Publication Year
Total Pages556
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy