SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ ४२ अङ्काः विषयाः णोरशेष विशेषपर्यायेषु विभजनमयुक्तमित्यर्थं उपदर्शितः, अत्र “एगमेगेणं जीवस्स" इत्यागमश्च संवादितः । ४८ - १ जीवकर्मणोरन्योन्यानुप्रवेशे तदाश्रितगुणानामप्यन्योन्यानुप्रवेशस्स्यादित्यापरिष्टापत्तिलक्षणपरिहारपरतया " रुवाइपअवा जे " इत्यष्टचत्वारिंशत्तमगाथाऽवतारिता । त्याशङ्काया अपाकरणम् । तत्र घटाद्युत्पत्तौ नैयायिक प्रक्रिया निराकृता । ५ मुद्द्रव्यमेत्र पूर्वतनं मृत्पिण्डपर्यायं परित्यज्योत्तरघटपर्यायरूपेण परिणमते इति परिणामवादः प्रामाणिकः । पृ० पं. १८४ - १७ २ देहगतगुणा रूपादयो देहाभिन्ने जीवे, जीवगतगुणा ज्ञानादयो जीवाभिन्ने दे प्रज्ञापनीया इति तदर्थ उपदर्शितः । १८५–६ १८५-१७ ३ भवत्थम्मि इत्यत्राकारमश्लेषे अभवस्थे मुक्तात्मनीत्यर्थे कथं देहाश्रितगुणानां मुक्ते मुक्ताश्रितगुणानां देहे सम्भव इत्याशङ्कायाः समुद्धारः । ४९ १ आत्मन एकत्वानेकत्वप्रसाधनपरतया " एवं एगे आया" इत्येकोनपञ्चाशत्तमगाथाsaarरिता | २ एकात्मानुप्रविष्टत्वेनैकात्माऽभिन्नस्य मनोवचनकायदण्डात्मकत्रिविधदण्डस्यैकात्माऽभिन्नाया मनोवचनकायक्रियात्मकत्रिविधक्रियायाश्चैकत्वं त्रिविधोक्तक्रियाऽभिन्नत्वेन चात्मनः कर्तुस्त्रिविधयोगरूपत्व, अत एव तस्यानेकत्वमित्येकाsनेकात्मकत्वम्, 'एगे आया' इत्यादिस्थानासंवादितमित्युक्तगाथार्थः । १८६–१ ५० -१ समये वस्तुतो बाह्यान्तरविभागाभावेऽपि मानसत्वामानसत्वाभ्यां तथा व्यपदेश आत्मपुद्गल योरन्योन्यानुप्रवेशादेकत्वेऽपीत्येतत्परतया 'ण य बाहिरओ भावो' इति पञ्चाशत्तमगाथाऽवतारिता तदर्थश्च । १८६-१४ १८६-२७ २ मनः प्रतीत्याभ्यन्तरविशेष इत्युक्तेरभिप्रायो दर्शितः । ३ आत्मनो मूर्त्तत्वे उत्पत्तिमत्व- सावयवत्व- कार्यत्वापादनानामपाकरणम् । १८७-१ ४ आत्मनः सावयवत्वे प्राक् प्रसिद्धसमानजातीयावयवारभ्यत्वप्रसक्तिस्स्यादि १८७-१२ १८५ - १ "Aho Shrutgyanam" १८५-२८ ६ यत्र सूव्यग्रेण त्रिचतुरादिपरमाणुविश्लेषस्तत्रापि परिणमनमेव युक्तं, न तु नैयायिक प्रक्रिया युक्ता, तथा सति बौद्ध एव विजयेतेति । १८७-१६ १८७-१८ ७ तत्र घटनाशाऽनभ्युपगन्तृमीमांसकमतस्य निरासः । १८७-२५ ८ देहात्मनोरभेदे देहवदात्मनश्चाक्षुषापत्तिरित्याशङ्काया अपाकरणम् । १८७-३० ९ शरीरावयवच्छेदे तत्प्रविष्ट छिन्नात्मावयवे पृथगात्मत्वप्रसक्त्यादिदोषापाकरणम् । १८८–४
SR No.009536
Book TitleSammatitarka Maharnavatarika
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJainmarg Prabhavaka Sabha Madras
Publication Year
Total Pages556
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy