SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ ४१ अङ्काः विषयाः १८०-४ ४४ - १ अनन्तरगाथादर्शितैकान्तद्रव्यार्थिकन य मतप्ररूपणा न परिपूर्णेति प्रतिपादनपरतया "ण य होइ जोव्वणत्थो" इति चतुश्चत्वारिंशत्तमगाथाऽवतारिता । २ बालयूनोनं सर्वधाऽभेदो नापि सर्वथा भेदः, किन्तु तयोः कथञ्चिद्भेदाभेद इति तदर्थो दर्शितः । १८०-८ ३ नित्यस्यैकस्यात्मनो न बालाद्यवस्था किन्तु शरीरस्यैवेति नैयायिकादीनां मतमुपन्यस्य प्रतिक्षिप्तम् । १८०-२४ ४. गौरोऽहमिति प्रतीतेर्गौरत्यांशे भ्रान्तत्वस्य नैयायिकाद्यभिमतस्यापाकरणम् । १८१-२ ५ स्वस्वभावतो नीरूपे आत्मनि शरीरसम्बन्धोपाधिप्रयुक्तगौरत्वप्रतीतिः काल्पनिकीत्याशङ्काया निराकरणम् । ६ आत्मा नैकान्तेन नित्यः, किन्तु कथञ्चित् तस्याख्येयप्रदेशस्य शरीरेण सह मिथः- प्रदेशानुषक्तत्वेनै कलोलीभावतो बालाद्यवस्थोपपत्तिः । ७ अतीतवर्तमानयोरिवानागतवर्तमानयोरपि कथश्चिद् भेदाभेदावित्यनागतवयोगुणप्रसाधनं युज्यत इति । ४५-१ कथञ्चिद् भेदाभेदात्मकस्यात्मनो जात्यादिभिर्वालादिभिश्व सम्बन्ध इत्यर्थकतया "जाइकु" इत्यादि पञ्चचत्वारिंशत्तमगाथाया अवतरणं, तदर्थवोपपादितः । १८२–१ ४६ - १ आध्यात्मिकाध्यक्षतोऽप्यनुगतव्यावृत्तस्वरूपतयाऽऽत्मनः कथञ्चिद् भेदाभेदात्मकत्वप्रतीतेस्तथाभूतमेव तद्वस्त्वित्यर्थकतया " तेहिं अतीताणागय " इति षट्चत्वारिंशत्तमगाथावतरणम् । 专 पृ० पं २ अतीत दोषजुगुप्साऽनागतगुणाभ्युपगमाभ्यां : कथञ्चिद्भेदाभेदात्मकस्य पुरुषद्रव्यस्येव बन्धमोक्षसुखदुःखप्रार्थनातो जीवस्य कथञ्चिद्भेदात्मकस्य सिद्धिरित्युक्तगाथार्थस्तदुपपादनञ्च । ३ उत्पादव्ययधौव्ययुक्तं सदिति सूत्रोक्तसत्त्वान्यथानुपपच्योत्पादादित्रयात्मकस्यात्मनोऽनाद्यनन्तस्य सिद्धिरुपपादिता । ४ तत्र देहादीनामहम्पदवाच्यत्वमपाकृतम् । ४७-१ सदृष्टान्तं जीवकार्मणशरीरयोरसाधारणधर्मेण भेदस्य प्रदेशाप्रविभक्तत्वलक्षणसाधारणधर्मेणाभेदस्य च प्रतिपादकतया " अष्णोष्णाणुगयाणं" इति सप्तचत्वारिंशत्तमगाथाऽवतारिता । २ परस्परप्रदेशानुप्रविष्टयोर्दुग्धपानीययोखि परस्परानुप्रविष्टप्रदेशयोरात्मकर्म "Aho Shrutgyanam" १८१-१० १८१-१३ १८१-१७ १८२-२४ १८२-२८ १८३-२० १८३ – २१ १८४-१२
SR No.009536
Book TitleSammatitarka Maharnavatarika
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJainmarg Prabhavaka Sabha Madras
Publication Year
Total Pages556
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy