SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ २८ अङ्काः विषयाः १२ काल्पनिक व्यवच्छेद्य भेदाद तद्व्यावृत्तिभेदाभ्युपगमस्य खण्डनम् । १३ तत्तव्यावृत्तीनां बुद्धिप्रतिभासभेदाद् भेदाभ्युपगमस्य खण्डनम् । १४ सध्वक्षणिकत्वयोः कृतकत्वानित्यत्वयोश्चाभेद नियतस्तादात्म्यसम्बन्धस्तद्बला पृ० पं. १२२-१२ १२२-१९ गम्यगमकभाव इत्यस्य खण्डनम् । १५ विनाशस्य स्वप्रतियोग्युत्पत्तिक्षणाव्यवहितोत्तरक्षणभावित्वसाधनेन क्षणिकत्वसाधनस्य निराकरणम् । १५ भावस्य विनाशे स्वातिरिक्तकारणापेक्षाऽभावात्कारणक्रमाभावेन ध्वंसोत्पादने न विलम्ब इति क्षणिकत्वमित्यस्य खण्डनम् । १२३-२८ १७ विनाशप्रतीत्यन्यथानुपपत्त्यादिना वस्तुनः क्षणिकत्वमिति बौद्धस्य पूर्वपक्ष: । १२४-२ १८ स्वहेतोरेव हि भूतभविष्यद्वर्तमानस्वभावत्वेन त्रिकालस्थायितया प्रथमक्षण एवोत्पन्नो भाव इत्यादिना तत्खण्डनम् । १९ भिन्नाभिन्नोभयात्मकवस्तुनि विशेषणविशेष्यभावाद्युपपत्तिः । २० स्थिरपदार्थस्य पूर्वापरकालसम्बन्धित्वरूपविरुद्धधर्माभ्यासाद् भेदे क्षणिकस्यापि परमाणोः परमाणुषट्केन योगात् षडंशता स्यादिति अत्र " षट्केनेति" पद्यसंवादः । २१ एकस्य परमाणोर्विभिन्न दिगवच्छेदेन विभिन्नपरमाणु संयोगानां विरोधाभावातद्वच्वेऽपि परमाणोर्न भेदः, तथा पूर्वापरकालावच्छेदेन पूर्वापरकालसम्बन्धयोविरोधाभावात्तद्वत्वेऽपि स्थिरस्य न भेदापत्तिरिति । २२ एकस्य परमाणोः परमाण्वन्तरेण सर्वात्मनैकदेशेन वा संयोग इति विकल्पनेन परमाण्वन्तरसंयोगखण्डनमप्ययुक्तम्, इमौ संयुक्ताविति प्रतीत्यन्यथानुपप-त्या प्रकारान्तरेण संयोगकल्पनस्य युक्तत्वादिति । १२३-३ १२३-१७ १२४-१९ १२५-१ "Aho Shrutgyanam" २६ विनाशस्य ध्रुवभावित्वादिनाऽपि क्षणिकत्वसाधनस्य खण्डनम् । २७ अक्षणिकस्य क्रमयौगपद्याभ्यामर्थक्रियाकारित्वं न संभवतीत्यतो न सत्त्वमिति बौद्धपूर्वपक्ष: । १२५--३ १२५-१० २३ नैरन्तर्यमात्रेण संयुक्तप्रतीत्युपपादनस्य खण्डनम् । १२५-२४ २४ विनाशे स्वप्रतियोग्युत्पत्तिक्षणाव्यवहितोत्तरक्षण भावित्वसिद्धिर्नेति निगमितम् । १२६-१ २५ विनाशस्य निर्हेतुकत्वेन क्षणिकत्वसाधनस्य खण्डनम् । १२६–२ १२६-८ १२६-१४ १२५--६
SR No.009536
Book TitleSammatitarka Maharnavatarika
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJainmarg Prabhavaka Sabha Madras
Publication Year
Total Pages556
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy