SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ २७ अङ्गाः विषयाः ५ सर्वथा सादृश्याभावनिबन्धनदृष्टान्तदान्तिक भावानुपपच्याशङ्का व्यपाकृता, तथा रत्नसमुदायस्यैककालीनस्य सम्भवो यथा तथा नैककालीनस्य नयसम्हस्य सम्भव इति कथं प्रमाणसंज्ञेत्याशङ्काऽपि व्युदस्ता । पृ० पं. ११८-२० २७- १ " इहरा समूह सिद्धो" इति सप्तविंशतितमगाथावतरणम्, तत्र असदकरणादित्यादिना सांख्यमतस्य, सांख्यविशेषमतस्य, नैयायिकवैशेषिकादीनां मतस्य, बौद्धमतस्य, एकान्तद्रव्यवादिमतस्य वेदान्तिमतस्य चोपदर्शनम्, दृष्टान्तासामञ्जस्यञ्चेति । ११९-१ २ उक्तगाथार्थः, तत्र रत्नादिष्वावल्यादिः समूहसिद्धः, परिणामकृतो वा, विकल्पाभिधानं लौकिकव्यवहारापेक्षया, ते तं वेति सत्कार्यवादः, न तं चेत्यसत्कावादः, तं चैवतीति एकान्तद्रव्यवादः ब्रह्ममात्रं वा तत्त्वमित्यद्वैतवादो वा, wari सर्वेषां वादानां मिथ्यावादत्वम्, कथश्चिदर्थप्रवेशे सर्वेषां सम्यग्वादत्वमिति । १२०-३ ३ " यदुत्पादव्ययधौव्येति” उत्पादादिसिद्धिग्रन्थवचनाद्वस्तुमात्रमुत्पादादित्रययोगि, ततस्तत्तद्वस्तु तत्तदपेक्षया कार्यमकार्यमित्याद्यनेकान्तात्मकमिति । १२०-१९ ४ तत्तद्वस्तुनोऽनुगतव्यावृत्तस्वरूपतयैकानेकात्मकत्वान्मप्यनुस्यूतरत्नावलीष्टान्तस्यापि तवसिद्धेस्तदृष्टान्तछलान्नयप्रमाणात्मकचैतन्यस्याप्यापेक्षिकैकाने कात्मकत्वसिद्धिरिति निगमितम् । ५ पूर्वोक्ततत्तन्मतेषु नियमेन मिथ्यात्वे बीजोपदर्शने प्रथमं सांख्यमतमुपद तत्र मिथ्यात्वबीजमुपदर्शितम् । "Aho Shrutgyanam" १२०-२५ १२०-२८ ६ कारणमेव स्वाभिन्नकार्यतया परिणमत इति सांख्यविशेषमते मिध्यात्ववीजोपदर्शनम् । ७ कारणे देव कार्य सामग्रीतस्स्थिरात्मकमुत्पद्यत इति नैयायिकादिमते मिथ्यात्वबीजोपदर्शनम् । १२१-२५ ८ कारणे सर्वथाऽसदेव क्षणिकं कार्यं कुर्वद्रूपात्मकपूर्वकारणादुपजायत इति बौद्धमते मिथ्यात्वबीजोपदर्शनम् । अत्र मनप्रतिविधानाभ्यां विचारः पल्लवितः । ९ यत्सत्तत्क्षणिकमिति व्याप्तेः सच्वहेतोः क्षणिकत्वसिद्धिरिति पराकूतो व्युदस्तः । १२१-२७ १० सत्त्वक्षणिकत्वयोः कृतकत्वानित्यत्वयोश्रातव्यावृत्तिरूपत्वात्तद्भेदाद् भेद इत्याशङ्का निराकृता । १२१-२० १२१-२२ १२२-१ ११ सामान्यविशेषोभयात्मकस्य वस्तुनः सामान्यांशमादायानुगतमतीत्युपपत्तिः । १२२–८
SR No.009536
Book TitleSammatitarka Maharnavatarika
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJainmarg Prabhavaka Sabha Madras
Publication Year
Total Pages556
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy