SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ २२ अङ्काः विषयाः पृ० पं. पध्वंसस्य हिंसात्वमपाकृतम् । १०१-१० ९ मरणोद्देश्यक मरणानुकूलव्यापारस्य हिंसात्वं तद्वतच हिंसकत्वमाशङ्कय परिहृतम् । १०१-१७ १० प्रमत्त योगात्प्राणव्यपरोपणं हिंसेत्येव युक्तमित्यात्मनो नित्यत्वेऽपि तत्पर्यायस्यानित्यत्वेनोक्तहिंसाऽहिंसादिकमुपपद्यत इति स्याद्वादपक्ष एव संसारः संभवति, न तु शाश्वत व्यक्तिवादपक्ष इति निगमितम् । ११ एकान्तोच्छेदपक्षेऽपि संसाराऽभावः शङ्काप्रतिविधानाभ्यां व्यवस्थापितः । १२ एकान्तोच्छेदपक्षे हिंस्य हिंसक भावादेरसंभवात्संसारो न संभवतीति कल्पान्तरभावनं विस्तरतः । १८ - १ एकान्तनित्यपक्षे एकान्ता नित्यपक्षे च दूषणान्तरप्रतिपादनपरतयाऽष्टादशगाथा- Sवतरणम् । २ " सुहदुहसम्पओगो" इति अष्टादशगाथा विवरणम्, सुखदुःखादिस्वरूपं निरुच्य तत्संप्रयोगस्यैकान्त नित्यवादपक्षे न संभव इति विस्तरतः प्रतिपादनम् । ३ द्रव्यार्थिकमते द्रव्ये गुणप्रतीतिर्भ्रान्तैव अत एव " इच्छइ जं दव्वनओ" इति भाष्योक्तिस्सामायिकमाश्रित्य संङ्गता, तन्मतस्यायुक्तत्वं भावितम् । ४ नित्यस्यात्मनः सुखस्वभावरवे दुःखसंप्रयोगो न भवेत्, दुःखस्वभावत्वे सुखसंप्रयोगो न भवेदिति दर्शितम् । नात्मनः । ८ प्रकृत्युपधानतः पुरुषस्य सुखदुःखे स्तः " इति सांख्यमतस्य खण्डनम् । ९ एकान्तोच्छेदवादेऽपि सुखदुःखसंप्रयोगो न संभवति, एकान्तोच्छेदवादः पर्यायार्थिकनयाभ्युपगतो दर्शितः । १०३-२४ १०३-२९ ५ कदाचित्सुखस्वभावः कदाचिदुःखस्वभाव इत्युपगमेऽनित्यत्वं प्रसज्यत इति । १०४-२ ६ नैगमनये सुखदुःखसंयोगोपपत्तिराशङ्कय प्रतिक्षिप्ता । १०४-४ ७ समवायासिद्धया समवायिकारणत्वं द्रव्यलक्षणं न संभवति, प्रत्यक्षानुमानादिकं न समवायसाधकप्रमाणं, समवायासिद्धयैव सुखदुःखसमवायिकारणत्वमपि ११ सर्वप्रमाणैग्रहणाभावाद्रूपादिभ्यो भिन्नस्य घटस्याभावो यथा तथा ज्ञानादिभ्यो frनस्य स्थिरस्यात्मनोऽभाव इति न तत्र सुखदुःखसंप्रयोगः । १०२-२ १०२-९ १०३-१२ १०३-१५. १० तन्मते ज्ञानसुखादिगुणातिरिक्तं जीवद्रव्यं नास्ति, तत्र सामायिकमाश्रित्य " जाओ चिअ वत्युं " इति भाष्यसंवादः । "Aho Shrutgyanam" १०२-१५ १०४-९ १०४-२६ १०५-८ १०५-१५ १०५-१९
SR No.009536
Book TitleSammatitarka Maharnavatarika
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJainmarg Prabhavaka Sabha Madras
Publication Year
Total Pages556
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy