SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ २१ अङ्काः विषयाः ३ मिथो निरपेक्षभावेन द्रव्यपर्यायग्राहिणोर्नययोमिथ्यात्वं परस्पराऽत्यागरूपेण भज्यमानयोस्तयोः प्रमाणसंज्ञत्वमावेदितम् । ४ मुख्यगौण विधया स्वपरार्थग्राहिणां सम्यग्दृष्टित्वं युक्तं, न तु स्वतन्त्रकल्पितोविषयग्राहिणामिति निगमितम् । १५ - १ मूलनययोरिव स्वान्यनय विषयनिरपेक्षविषयग्राहिणामुत्तरनयानामपि मिथ्यात्वमित्युपदर्शनपरतया पञ्चदशगाथाऽवतारिता । २ "जह एए'' इति पञ्चदशगाथाऽर्थो दर्शितः । तत्र मूलभूतनययोर्मिथ्यादृष्टित्ववदन्यनयानामपि मिथ्यादृष्टित्वमुपपादितम् । " पृ० पं. "Aho Shrutgyanam" ९७-२० ९८–४ ९८-७ ३ तद्वयतिरिक्तनयान्तरासद्भावो निगमितः । १६ - १ " सव्वणय समूहम्मिवि" इति षोडशगाथावतरणम्, तत्र सङ्ग्रहादिनयानां सद्भावेऽपि मूलनयद्वयविषयविषयकत्वेन तदूषणदूषितत्वम् । २ उक्तगाथार्थीपदर्शनम् उभयवाद प्ररूपको ऽतिरिक्तनयो नास्ति, सङ्ग्रहादीनां मूलनयप्रतिज्ञातार्थस्यैव विशेषरूपेण प्रतिपादकत्वादिति प्रपञ्चितम् । ९९-५ १७ -- १ सप्तदशगाथावतरणम्, पयोव्रतादिदृष्टान्तेन क्षीरदध्यादीनां कथञ्चिद्भेदाभेदवद् वस्तुमात्रस्य कथञ्चिद्भेदाभेदात्मकत्वेनोत्पादव्ययधौव्यात्मकत्वं तत्र “पयो - व्रतो न दध्यत्ति” इति पथसंवादः, तत्पद्याभिप्रायोपवर्णनम् । २ बाह्य वस्तुवदात्माद्यान्तरवस्तुनोऽपि कथञ्चिदभेदाभेदात्मकत्वं व्यवस्थापितम् तस्य भेदाभेदेकान्तरूपताभ्युपगमे सकलव्यवहारोच्छेदापादनेन । 9 ९९-१६ ९९-२६ ३ 'ण य दव्वद्वियपक्खे' इति सप्तदशगाथाविवरणम्, द्रव्यार्थिकपक्षे पर्यायार्थिकपक्षे 'च संसारो न संभवतीति दर्शितम् । ४ एकान्तशाश्वतव्यक्तिवादिनि द्रव्यार्थिकनये कथं संसारानुपपत्तिरिति शङ्कायाः प्रतिविधानम्, तत्र संसारस्वरूपोपदर्शनम्, संसारस्य गतिचतुष्कभेदाच्चतुर्विधत्वे स्थानाङ्गवचनसंवादश्च | १०० - १३ ५ औदयिकादिभावानां संसरणपरिणामः संसार इति पक्षान्तरभावना, तत्र संसार आत्मनो द्रव्यपर्यायोभयरूपत्वेनैकानेकस्वरूपत्वे सत्येव घटते इत्यस्य व्यवस्थापनम् । १००-१७ ६ एकान्त नित्यात्मनि जन्ममरणाद्युपपादनमा शङ्कय व्युदस्तम् । १०० - २३ ७ अतिरिक्तसंयोगस्याऽपाकरणम् । १०१-१ ८ आत्मनो नित्यैकान्तरूपत्वे छेदभेदाद्यभावाद्धिंसाद्यभावप्रसङ्गः, मनःसंयोगविशे ९८-१२ ९८-२२ ९८-२५ १००-५
SR No.009536
Book TitleSammatitarka Maharnavatarika
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJainmarg Prabhavaka Sabha Madras
Publication Year
Total Pages556
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy