SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ १९ अङ्काः विषयाः नापर संज्ञपरिणामिकारणत्वाद् द्रव्यमित्युपपादितम् । १४ पृथिव्यादीनामात्मादीनां च द्रव्यपर्यायोभयरूपत्वं, तत्र "न द्रव्यमेव" इति खण्डखाद्यवचनसंवादः । पृ० पङ्क्तिः ९०-२९ "Aho Shrutgyanam" ९१-५ १५ पृथिव्यादिकं जलादिरूपेण परिणमतीत्यसमानस्य जन्यपृथिवीत्वावच्छिन्नप्रति पृथिवीत्वेन कारणत्वाभ्युपगमस्य प्रश्नोत्तराभ्यां प्रतिक्षेपः, तत्र पृथिव्यादिपरमाणुनां न विजातीयत्वं, किन्तु पुद्गलैकजातीयत्वेन सर्वरूपेण परिणमनम् । ९१-१५ १६ पृथिव्यप्तेजोवायूनां स्पर्शादिमत्वेन पुद्गलद्रव्यपर्यायत्वानुमानम्, तत्र पक्षेकदेशासिद्धिदोषप्रतिक्षेपः । ९१-२१ १७ जलादौ गन्धाद्युपलब्धिप्रसङ्गपरिहारः, पयो गन्धवदित्याद्यनुमाने प्रत्यक्षबाधादिपरिहारश्च । ९१-२७ १८ पृथिव्यादीनां पुगलैकजातीयत्वेन गन्धवत्त्वादिकं विविक्तं लक्षणं न सम्भवति, तत्र स्याद्वादरत्नाकरवचनम् " एकान्तेन विविक्तं यत्" इत्यादिकं दर्शितम् । ९२--५ १९ पृथिव्यादीनामभिन्नलक्षणत्वे जलादिष्वपि गन्धादीनामुद्भूततैव स्यादित्याद्यशङ्कानां प्रतिक्षेपः । ९२-१६ २० पृथिव्यादिपरमाणूनामेकजातियत्वादेव " आदीपमान्योम" इति श्लोकव्याख्यायां तैजसपरमाणूनां तमोरूपेण परिणमनमुक्तं सङ्गतम् । २१ जन्यपृथिवीत्वाद्यवच्छिन्नं प्रति पृथिवीत्वादिना न हेतुत्वं किन्तु तादात्म्यसम्बन्धेन पृथिवीत्वावच्छिन्नम्प्रति स्वध्वंसत्वसम्बन्धेन पृथिवीत्वादिना हेतुत्वम्, तत्र “भेदे हि द्वयणुकादीनां" इति रत्नाकरवचनम् । २२ परमाणोः कारणत्वं कार्यत्वञ्चापेक्षाभेदेन, परमाणोर्भेदजत्वे द्वादशारनयचक्रस्य प्रामाण्यम् । २३ अवयवसंयोगपूर्विचैव कार्यद्रव्यस्योत्पत्तिरिति न्यायमतस्यायुक्तत्वम् स्कन्धमेदस् कारणत्वोपपादितम्, अन्यशङ्काप्रतिविधानश्च २४ पृथिवीत्वादेः कार्यतावच्छेदकत्वेऽपि कारणतावच्छेदकस्वं न संभवतीति शङ्कायाः प्रतिविधानम् । २५ स्यात् सर्वगतः स्यादसर्वगतो घटादिरिति सप्तभङ्गीसङ्गमनम्, घटारम्भकपरमाणूनां विस्रसादिपरिणतिवशाजलादिरूपेण परिणमनतः, सूत्रकृताङ्गादिवचनश्च तदर्थोपोलकं दर्शितम् । ९२-२९ ९३-१ ९३-१२ ९३-१७ ९३-२८ ९४-८
SR No.009536
Book TitleSammatitarka Maharnavatarika
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJainmarg Prabhavaka Sabha Madras
Publication Year
Total Pages556
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy