SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ १८ मद्दाः विषयाः यात्मकं वस्तु, तत एव चोभयनयार्पणया प्राधान्येन परस्परानुविद्धोत्पादादित्र यात्मकमित्युपदिष्टम् । २ उक्तगाथातात्पर्यार्थः- द्रव्यं पर्यायवियुक्तं नास्ति, द्रव्यवियुक्ताच पर्याया न सन्तीत्याद्युपदर्शितम् । ३ उक्तगाथावयवार्थः, तत्र द्रव्यं पर्यायसहितमेव पर्याया द्रव्यसहिता एव गृह्यन्त इति पर्यायद्रव्य वियुक्तद्रव्यपर्यायाभावः किन्तु पर्यायद्रव्यसहितावेव द्रव्यपयाविति सष्टान्तमुपवर्णितम् । पृ० पि ८७-११ ८७-२८ "Aho Shrutgyanam" ८८-४ ४ उत्पादस्थितिभङ्गाः समुदिता द्रव्यलक्षणं, व्युत्पत्तिनिमित्तोपदर्शनेन लक्षणस्य प्रयोजनोपदर्शनं दृष्टान्तम् । ८८-२३ ५ प्रकृतलक्षणप्रयोजने आत्मादिवस्तुमात्रं द्रव्यपदवाच्यतया व्यवहर्तव्यम्, उत्पादस्थितिभङ्गसमाहारवत्त्वादित्यनुमाने हेतोः स्वरूपासिद्ध्याऽऽशङ्कायाः प्रतिविधानम् १८९-१९ ६ लौकिकबोधस्यापि स्याद्वादापेक्षत्वोपदर्शकं महावीरस्तवोक्तं "तद्धेम कुण्डलतया” इति पद्यमुपदर्शितम् । ७ अनुगतप्रतीतिनियामकं हेमत्वजातिरेव नतु हेमद्रव्यमित्याशङ्का हेमत्वस्य साङ्कजातिरूपत्वासिद्धेरपाकृता । ८९-२१ ८९-२४ ८ जातिसाङ्कर्यस्य हेमत्वव्याप्यकुण्डलत्वादिस्वीकारेण परिहारेऽपि व्यक्त्यभेदं विनाऽनुपपन्ना भेदग्रहबलादनुगतद्रव्यमभ्युपगन्तव्यमिति दर्शितम् । ९ अवस्थानामेवोत्पादविनाशौ न त्ववस्थातुरित्याशङ्कानिरासः । १० द्रव्यत्वजातिमत्त्वात्पृथिव्यादिद्रव्यमेव न तु पर्याय इत्याशङ्का द्रव्यत्वजातौ प्रमाणाभावादपाकृता । ११ जन्यसञ्जनकताच्छेदकतया द्रव्यत्वजातिसाधनमपि तत्कार्यतावच्छेदकतया ध्वंसकारणतावच्छेदकतया च सिद्धेन जन्यसत्त्वेन साङ्कर्यान्न सम्भवतीति दर्शितम् । ९० - १४ १२ यदि नोक्तकार्यतावच्छेदकतया नोक्तकारणतावच्छेदकतया जन्य सच्चसिद्धिस्तदा तद्वदेव न द्रव्यत्वजातिसिद्धिरिति दर्शितम् । ८९-२८ ९०-७ ९०-११ ९०-२० १३ समवायसम्बन्धेन जन्यसत्त्वावच्छिन्नम्प्रत्युपादानत्वारव्यविषयतासम्बन्धेनेश्वबुद्धधादीनामेव कारणत्वमिति द्रव्यत्वजात्य सिद्धधा न तद्वत्वाद्व्यं न वा समवायिकारणत्वात्, किन्तु "व्यक्ताव्यक्तात्मरूपं यत्” इति श्लोकोक्तलक्षणोपादा
SR No.009536
Book TitleSammatitarka Maharnavatarika
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJainmarg Prabhavaka Sabha Madras
Publication Year
Total Pages556
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy