SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ ३५२ सम्मति० कामा ३, गा० ५३ मृत्तिकैव, यतो घटो मृत्स्वरूपं परित्यज्य न स्वस्वरूपं धत्ते, ततोऽनुगतद्रव्यसामान्यस्वरूपमन्तरेण घटात्मकविशेषस्वरूपानुपपत्तेर्घटो मृद्रव्यात्मक एव, मृत्तिकाऽपि तदानीं घट एव, यतस्वापि घटात्मकविशेषस्वरूपं परित्यज्य तदानीमन्यत्स्वस्वरूपं न बिभर्त्ति ततो घटात्मकविशेषस्वरूपमन्तरेण मृद्रव्यसामान्यस्वरूपाऽनुपपत्तेर्मृद्रव्यमपि घटविशेषात्मकमेव, तयोरन्योन्यानुस्यूतत्वादिति तयोस्तद्रूपेणाऽभेदः, यदेव नियमेनाव्यवहितपूर्ववर्त्तिं तदेव कारणम्, यच्च तज्जायमानत्वेन तदव्यवहितोत्तरवर्त्ति तत्कार्यमिति मृदः कारणत्वेन घटस्य च कार्यत्वेन पूर्वापरवर्त्तितया तयोर्भेद इत्येवं यथा मृद्घटयोः कथञ्चिद्भेदाभेदो भयात्मकत्वम् एवं सर्वत्र कार्यकारणयोस्तद्भावनीयम्, अत एव कार्यकारणयोः कथञ्चिदभेदात् कारणात्मना कार्य सत्, तयोश्च कथञ्चिद्भेदात् कार्यात्मना कार्य पूर्वमसदिति कार्य कथञ्चित्सदसदात्मकमवसेयम् ॥ ५२ ॥ + सदाद्येकान्तवादवत् कालाद्येकान्तवादेऽपि मिथ्यात्वमेवेत्याह कालो सहाव णियई, पुष्वकर्य पुरिसकारणेगंता । मिच्छत्तं ते चेव उ, समासओ होंति सम्मत्तं ॥ ५३ ॥ कैश्विदेकान्तवादिभिः 'कालो' काल एवासाधारणत्वेन हेतुः कार्य मात्रं प्रति मन्यते । यदाह 46 कालः पचति भूतानि कालः संहरति प्रजाः । कालः सुप्तेषु जागर्ति, कालो हि दुरतिक्रमः ॥ १ ॥ " इति । 'सहावणियई ' 46 कः कण्टकानां प्रकरोति तैक्ष्ण्यं, विचित्रभावं मृगपक्षिणां च ! स्वभावतः सर्वमिदं प्रवृत्तं, न कामचारोऽस्ति कुतः प्रसङ्गः १ ॥ १ ॥ " इति वचनात् कैचिच स्वभावो हेतुत्वेनाभ्युपगम्यते । "प्रातव्यो नियतिबलाश्रयेण योऽर्थः सोऽवश्यं भवति नृणां शुभोऽशुभो वा । भूतानां महति कृतेऽपि हि प्रयत्ने, नाभाव्यं भवति न भाविनोऽस्ति नाशः ॥ १॥" इत्युक्तेः अन्यैव नियतिः, तदपरैश्व - "" >> यथा यथा पूर्वकृतस्य कर्मणः, फलं निधानस्थमिवावतिष्ठते । तथा तथा तत्प्रतिपादनोद्यता, प्रदीपहस्तेव मतिः प्रवर्तते ॥ १ ॥ इत्यभिधानात् ' पुवकथं ' पूर्वकृतं कर्माख्यं, अन्यैश्व ' पुरिसकारण ' पुरुषकारणं ब्रह्माख्यपुरुषोऽसाधारण हेतुत्वेन " ऊर्णनाभ इवांशूनां चन्द्रकान्त इवांभसां । प्ररोहाणामिव लक्षः, स हेतुः सर्वजन्मनां ॥ १ ॥ " तथा - " पुरुष एवैतत्सर्वं यद्भूतं यच्च भाव्यम् " इत्यादिवचनान्मन्यते, इत्येवं "एगंता "Aho Shrutgyanam"
SR No.009536
Book TitleSammatitarka Maharnavatarika
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJainmarg Prabhavaka Sabha Madras
Publication Year
Total Pages556
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy