SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ . ॥ श्रीसम्मतितर्कप्रकरणस्य आचार्यश्रीविजयदर्शनसूरिप्रणीतसम्मतितर्कमहार्णवावतारिकाख्यटीकायाः विषयानुक्रमणिका ॥ । प्रथमकारिकार्थानुक्रमणिका । अङ्काः विषयाः पृ० पङ्गिः १-१ मङ्गलाचरणे श्रीपार्श्वजिनस्तुतिः । १-१३ २ श्रीवीरजिनस्तुतिः।। १-१७ ३ स्वकार्ये प्रभाववर्यस्त्रसुगुरोः श्रीनेमिसरिवर्याच्छुभाशिषः प्रार्थनम् । १-२१ ४ त्रिभिः पद्यैः स्वाऽशक्यव्याख्यानमूलसम्मतिग्रन्थकृतिव्याख्याने स्वकर्तृकेऽस्मिन् बृहद्वत्तिकृत्पूज्यश्रीमदऽभयदेवमूरिख्याख्यानानुसन्धानगुणोपष्टम्भः। १-२३ ५ संसारसमुद्रमुत्तितीर्षतां भव्यानां तदुत्तरणसाधनं सम्यग्दर्शनप्रवहणमेव, तत्र "द्वारं मूलमिति" पद्यस्य "न सेणिओ" इति गाथायाश्च संवादकतया प्रदर्शनम् ।२-६ ६ सम्यग्दर्शनज्ञानचारित्राणां मोक्षसाधनत्वमुपपादितम् ।। २-१४ ७ सम्यक्त्वस्य कारणतावच्छेदककोटिप्रवेशप्रयोजनमुपवर्णितम् । ८ सम्यग्दर्शनादित्रयस्य तत्तन्नयभेदेन मोक्षासाधारणकारणत्वसाधकमनुमानमुपदर्शितम् , समप्रधानभावेन त्रिषु कारणत्वं, सम्यक्त्वं मोक्षानुकूलनिर्जराविशेषप्रयोजकविशेषाश्रयत्वमिति चोपपादितम् । प्रमाणार्पणया सम्यग्दर्शनादित्रयस्य सम्यग्दर्शनत्वा दिना न कारणत्वं, किन्तु मोक्षानुकूलशक्तिमत्त्वेनैव, तृणादीनामपि वलिम्पति वन्यनुकूलशक्तिमत्त्वेनैव कारणत्वम् , तच्च नैयायिकाद्यभिमतं सखण्डरूपं न, किन्त्वखण्डशक्तिरूपमित्यु पपादितम् । १० शक्तिरूपाखण्डकारणत्वस्याभिव्यञ्जकत्वादेव सम्यग्दर्शनत्वादीनां त्रयाणामव च्छेदकत्वम् , एकस्याप्यनेकाभिव्यङ्ग्यत्वे "किश्चाभिव्यज्यते जातिः' इत्यादि स्याद्वादरत्नाकरवचनसंवाद आवेदितः। ४-११ ११ शक्तिमत्त्वस्य शक्तिरूपकारणतावच्छेदकत्वे आशङ्कित आत्माश्रयदोषः परिहतः। ४-२० १२' सम्यग्दर्शनादिषु त्रिषु मोक्षानुकूलशक्तिमत्वेन मोक्षम्पति कारणत्वे निरुक्त शक्तिरूपे मोक्षमार्गत्वे एकत्वान्वयमाश्रित्य “सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः" इति तत्वार्थसूत्रे मोक्षमार्ग इत्येकवचनमित्युपपादनम् । ४.-२७ १३ सम्यग्दर्शनादित्रिकसमूहस्यान्यथासिद्ध्यैककारणत्वं न सम्भवतीत्याशङ्काऽपाकृता ।५-१ ३-१० "Aho Shrutgyanam"
SR No.009536
Book TitleSammatitarka Maharnavatarika
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJainmarg Prabhavaka Sabha Madras
Publication Year
Total Pages556
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy