SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ (६१) संहारगणना स्यात् सा तु निषिद्धैव विप्रजायवत् तत्र दक्षिणे करे अनामिका मध्यरेखातः प्रारभ्य कनिष्टायां पर्वत्रयं संख्याय चानामिका मध्याद्यानामुपरितनपर्वगणनाक्रमेणाद्यामूलपर्वयावत् सृष्टिसंख्यैव । एवं वामेऽपि करे मध्यमामध्यारेखातः प्रारम्भे मध्यामूलाधा पर्वत्रयमध्यानामिका ताराणामुपरितनपर्वगणनं विधाय तारामूले पर्यवसानात् सृष्टिरेव, तेन वामहस्ते अङ्गष्ठादौ विजानीयादिति गणनायुक्ता सृष्टिरूपात् । यद्वातारादि व्यंशके इत्येतज्जधन्यदिनमानापेक्षमङ्काष्ठादावित्येतन्मध्यदिन मानापेक्षते । न व्यवस्थितस्तारादिरेवदाक्षणहस्ते नन्दादिक्रमः । कश्चित्तु अकारादिक्रमान्यस्य नन्दादितिथिपञ्चकं दिनस्वरोदये नित्यं स्वस्वतिथ्यादि जायत इति । नरपति जयचर्याग्रन्थोक्तं-दृष्टा पुरोवक्ष्यमाणाङ्गुष्ठादि अइउए ओ स्वरन्यासापेक्षया राजाद्यमेव नन्दादिक्रममाह-- तत्तु चिन्त्यं “सामुद्रिकभूषणे" तारादिरिह नन्दादिरित्येवोपलम्भात्- यत्तु. नन्दातिहि अरिहंता-मदासिद्धायसूरिणो विजया तिहिरिता उवझाया पुन्ना साइसुहं दिन्तु । इति नमस्कारस्तोत्रवचनाम्नायसापेक्षयांङ्गुष्ठे नन्दात्वावस्थान तदपि न युक्तं तत्र रक्षामन्त्रादिषु पादादिक्रमात् पादस्थानीयात्तु कनिष्ठेव यदुक्तं नमस्कारकल्पे " ॐ हाँ नमो अरिहंताणं " पादौ रक्ष २ यद्वा रक्षामन्त्रत्वाद्वामहस्तन्यासोऽयं न तु दक्षिणे तत्रापि हेतूक्तिपूर्विकां व्यवस्थामाह-- तदित्यव्ययं तस्मादित्यर्थे हेतौ पञ्चमी । दर्शे दक्षिणहस्त शिरोभागे अमावस्याः स्थाने सूर्येन्द्रोः सङ्गमः नखश्चन्द्र स्तत् स्पर्शान्मदनवृद्धेस्तत्रैवान्तश्चक्रादिरेखास्वरूपः ऊद्धर्वायतरेखाद्वयरूपश्रीवत्सलक्षणात्मता सूर्यश्चतुरस्राकारस्तयोमिलनं प्रतीतं स्थूल इन्दुः सितः खण्डश्चतुरस्रोकुजोप्णम् इति वचनात् तेन अमावस्यायां हस्तदर्शननिषेधेऽपि नक्षत्रागमादावश्यके कार्थे सूर्योपाङ्गुष्ठ शिरोभाग एव भावचक्रादेवर्षफल परिज्ञाने तर्जनी शिरोभाग एव सन्निधेय इति त एव तर्जनी मेरुमादाय शेषासप्ताङ्गुलीघरा आदावन्ते युगे पृथ्वीमध्ये पञ्च द्विकं द्विकम् ।। १ ।। अत्र तर्जन्यां मेरुन्यासात्तदनुबद्धं रवेरपिस्थानं तच्चिन्हं "Aho Shrutgyanam"
SR No.009535
Book TitleHasta Sajjivanama
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherMohanlalji Jain Granthamala Indore
Publication Year
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Jyotish
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy