SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ (४४) तेन माया हेतुत्वान्माया: कामदुघाः सर्वसिद्धिकारित्वात् ॥ ४॥ मायाग्रहे यथा योगमङ्गुष्ठःक्वचिदुच्यते । पश्चाशाखः करस्तस्याङ्कली शाखेति सूत्रणात् ।। ५ ।। मायाग्रह इति । भाष्यरूपमेतत् ॥५॥ प्रदेशिनी तर्जनी स्यात् शत्रुहाद्यागवेषणी।। ज्येष्ठा तु मध्यमामघ्या लक्ष्मी सौभाग्यवत्यपि ॥ ६॥ प्रदेशिनीति । प्रदिश्यतेऽनया प्रदेशिनी, तय॑तेऽनया तर्जनी अत एव भगवत्यां चमराधिकारे-दाहिण हत्थपएसिणीए अंगुठण हेणय वितिरिच्छ मुहं विडंबेतीति पाठः भयोत्पादको न हेतुसूचकः । विवादालापे एतस्याः पुरस्कारे शत्रुपराजयात् , शत्रुहा शक्तिपूजने कुंकमेनाथ सिन्दुरैर्द्रवैः शक्तिप्रपूजयेत् तर्जन्यां जयशद्धेन, ततो अनामिकयाशिवमिति कौलशास्त्रे शक्त्यधिकाराच्च मन्त्रन्यासे अङ्गुलीषु आद्यत्वात् , तर्जनी मध्ययोर्मध्येऽन्तरालाभावे आद्यवयः सुखसूचनाद्वा आद्या लक्ष्मीः अनया जापे लक्ष्मी वृद्धर्मणिबन्धापयट्टा संपत्ता मज्झिमंगुलीइ जा रहा साकुणइ घणसमिद्धं देसरखायं व आयरियं । इति रेखा विमर्शने वक्ष्यमाणत्वात् ॐ विष्णुपत्न्यै नमो मध्यमाभ्यां वषट् इति श्री तन्त्र संहितायां न्यासस्थानाच ॥ ६ ॥ अनामिका च सावित्री गौरी भगवती शिवा । कनिनीका कनिष्ठान्त्या लघुस्तारा च काञ्चनी ॥ ७॥ अनामीति । नामग्रहणायोग्या अनामासैव अनामिका ब्रम्हणोऽनया शिरच्छेदात् सवः स्नानं दैवतं अस्या सावित्री गौरी कुमारी भावीत्तदपि मेषादि राशिचके कन्यास्थानात् सिंहाश्रयाच्च शिवाशान्तिकपौष्टिकार्थं पूजाधिकारात् कनतिदीप्यते कनीनिका । काञ्चनस्थानत्वात् काञ्चनी एतस्या रुधिरेण काञ्चन सिद्धेर्वा ॥ ८ ॥ १ तान्त्रिकमते. "Aho Shrutgyanam"
SR No.009535
Book TitleHasta Sajjivanama
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherMohanlalji Jain Granthamala Indore
Publication Year
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Jyotish
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy