SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ ( ४२ ) एवं ध्यानविधिप्रधानमधिकाभ्यासाधिकारात्परं ज्ञात्वा तत्त्वरुचिः शुचिशुचिधिया श्रीहस्तसञ्जीवनम् । श्रीमद्भागवतं प्रसिद्धनतुरं सान्निध्यप्रासादयन् यद् यद्वक्तिफलं कलङ्कविकलं तत् सिद्धिमायात्यलम् || १ | ॥ इति हस्तसञ्जीवने ध्यानाधिकारः ॥ अथ नाम माला ॥ अथ कस्य चित्तथाविधनाममालान्तरज्ञानाभावेऽपि अस्मादेव ग्रन्थाद्बोधाय - उपयोगिनामान्याह- हस्तः करः शमः पाणिः शयः पञ्चाङ्गुलीः सलः । पञ्चशाखः पञ्चशिखः पञ्चाननोवरप्रदः ॥ १ ॥ महाब्रह्मानन्तवीर्यो महदेवश्वसिद्धिदः । सिंहासन शक्तिशाली महावीरसुरायुधे ॥ २ ॥ हस्त इति । हसत्यनेन हस्तः, पुड्क्लीबलिङः कुर्वन्त्यनेन कीर्यते वा कर शाम्यति शमः, पण्यतेऽनेन पाणिः, शेतेऽस्मिन् सर्वं शयः, एवं सर्वत्र निष्पत्तिर्नाम्नोऽवसेया, पञ्चाङ्गुल्यादिनामानि तत्तदाकारक्रिया गुणोत्पन्नानि महाब्रह्मेति ज्ञानमयत्वात्, महादेवो नखचन्द्रधारित्वात् सिद्धदो योगीन्द्रादिहस्तसम्बधात् सिद्धिरष्टघासिद्धयत्यतः । सिंह- - अस्य निक्षिपत्यनेन सिंहासनः सिंहवाहन इत्यपि शेष नाममालायां भुजदलमिति ॥ २ ॥ अङ्गुष्ठाचाङ्गुलो हंस - शिवो राजा चतुः प्रियः । भोगीगणपतिर्विष्णुर्मेरुः सूर्योक्षयो वटः ॥ ३ ॥ "Aho Shrutgyanam"
SR No.009535
Book TitleHasta Sajjivanama
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherMohanlalji Jain Granthamala Indore
Publication Year
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Jyotish
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy