SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ ( २२७ ) -स्वामुखे उन्नता उत्तुङ्गामध्ये किञ्चिदुच्चापर्वणोमूर्द्ध व्यंशस्य अद्धत् उत्पन्ना नखा श्रेष्टाः ॥ २४४ ॥ श्वेतैर्यतित्वं मत्स्याभैर्नखैः पीतैः सरोगता । पुष्पितैर्दृष्टशालत्वं क्रौर्य व्यानोपमैर्नखैः ॥ ६॥ श्वेतैरिति । धवलैर्नखैर्यातित्वं योगमार्गः स्यात् मत्स्यामै धुसरैद्वारिद्र्यं पीतैर्हारिद्र्करोगः पुष्पितैः क्वचिद्ववलैः क्वचिदुसरैः । धूर्तस्वभावः तीक्ष्ण प्रान्तैर्नखैः क्रूरपातकीचौरः पुमान् । अत्र पुंस प्राधान्यादुपादानं, स्त्रीणामपि तथैव लक्षणात् पुरुषा इति, अनुवृत्तपदं मनुष्यजातिपरं, अत एव सपुष्षनवरात्री दुष्टेति विवेकविलासे ॥ ६ ॥ अघमलक्षणमाह - • शुक्त्याभैः श्यामलः स्थूलैः स्फुटिताग्रैश्च नीलकैः । अद्योति रूक्षैर्वत्रैव नखैः पातकिनाऽघमाः ॥ ७ ॥ शुक्त्याभैरिति । उज्ज्वलैः श्यामैः स्थूलैः । अग्रे स्फुटितैः । नीलैः कान्तिवर्जितैः रूक्षैर्विद्यायैर्वत्रैश्चनखैः पापिनोऽधमानराः ॥ ७ ॥ नखेषुविन्दवो श्वेताः पाण्योश्चरणयोरपि । आगन्तवो प्रशस्तास्युरिति भोजनृपोऽभ्यधात् ॥ ८ ॥ नखेष्विति । श्वताबिन्दवः पाण्योश्चरणयोर्वा नखेषु आगन्तवो नवीनतया उत्पद्यमानाः श्रेष्ठा इति भोजराजः स्वकृत सामुद्रिके कथितवान् ! यदुक्तं शकुनशास्त्रे विन्दव उज्ज्वलवर्णायस्य स्युर्यावन्नरवरेषु नरस्य । दुःखं तावन्नश्यति तस्य प्रतिदिनजात सुखातिशयस्य ॥ १ ॥ "या तावदिति वचनात् नखेषु श्वेतबिन्दवः उत्पद्यन्ते कालान्तरे निवर्त्तन्तेऽपि एवं रेखाणामपि कादाचित्कत्वमिति ज्ञेयं यद्दिनादुत्पन्नाः श्वेतबिन्दवः तहिनादारभ्य आगता वोदिना प्रशस्ता इत्यापि व्याख्येयम् ॥ ८ ॥ तत एव नवीनोत्पन्नलक्षणैः पूर्वोत्पन्नलक्षणस्यबाधः स्यादिताह "Aho Shrutgyanam"
SR No.009535
Book TitleHasta Sajjivanama
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherMohanlalji Jain Granthamala Indore
Publication Year
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Jyotish
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy