SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ (२०७) चामाङ्गुलीषु शुक्तिरतीव निन्द्या दक्षिणावगुठीषु, मध्यमफला इति भ्रमररेखावत् फलं भाव्यम् । यदाह प्रकरणकारः . आवत्ते तहिं छिन्न भिन्ने वेद्धेहिं नत्थि किंचि फलं तेही चियरुक्खेहिं मंदघणो नत्थिसंहहो ॥ १ ॥ अन्यत्रापि, एक चक्रे भवेद्राज्यं विद्याचके द्वये भवेत् । धनागमात्रभिश्चकैहु चक्रैर्दरिद्रता ॥ १७३ ॥ दक्षिणावर्त चक्र शुक्तिकासु, पुनर्विशेषप्रकरणे ततस्तमेवाह-- अंगुलियंगुठोवरि हवंति भमरा उदाहिणावता । सोधणभोगी पुञ्जो धम्ममई वृद्धिमंतोय ॥ १७४ ॥ अंगुलियति । अङ्गुल्यङ्गुष्टेोपरि भ्रमरीभ्रमराकारारेखावर्ताः स्युस्तदा सनरो धनमोक्ता, पूज्यो, धर्मपतिर्बुद्धिमांश्च, स्थात् , अत्राङ्गल्याङ्गुष्टाप्रकथनात्तत्रैव शुक्ति चक्रादि सम्भव इति न ध्येयम् । करतलादिस्थलेऽपि तदुक्तेः सौवस्तिकशङ्खचक्राधाकृतिरेखालकृतपाणिपादतलाः स्त्रिय इति प्रज्ञापनावृत्तौ, अत्रशङ्ख शब्देन शुक्तिरिति ॥ १७४ ॥ अथ वन्ध्यत्व योगं शैवसामुद्रिकादाह-- वृक्षवा तोरगं शक्तिर्मठदेव कुलानि वा । आशाखान्तं विजानीयाद्धन वन्त महाधियम् ॥ १७५ ॥ वृक्षो वेति । वृक्षः पादपः तोरणं प्रतीतं शरुषं, अशाखं पुत्रशाखावर्जितं वन्ध्य जानीयात् धनवान् राज्याधिकारी स्यादेव, अत्र यद्यपि पादप तोरणयो. महालक्षणत्वे नोक्तिस्तथापि पुत्रमुद्दिश्य दोषः, अत एव खजूरिकादिव. क्षाणाभङ्गणे प्रादुर्भावे सन्तानाभावो लोकेऽद्याषि प्रतीतः ॥१७५॥ पुनर्विवेकाविलास सम्मत्या फलमाह-- शफरो मकरः शङ्ख पत्रं पाणी स्वसन्मुखः । फलदः सर्व देवान्स्य काले पुनरसम्मुखः॥१७६॥ शकर इति । शफरो मत्स्यस्तथा मकरः शङ्ख, पप्र; कमलं स्वसम्मुखः "Aho Shrutgyanam"
SR No.009535
Book TitleHasta Sajjivanama
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherMohanlalji Jain Granthamala Indore
Publication Year
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Jyotish
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy