SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ (८) तद्विस्तरस्तु भगवतीसूत्रात्तथा विवेकविलासादि प्रकरणेषु स्वप्नाध्यायादेव वेद्यः । स्वरशद्वेन शकुनसुतं, बालकुमारयुववृद्धमृत्युरूपस्वरपञ्चकं स्वरोदयशास्त्रे नासिकास्वरः, चूडामणिशास्त्रे प्रश्नस्वरादिसर्वस्वरग्रहणं सचायमपि महानिमित्तं वसन्ततराजनस्पतिजयचर्या स्वरोदयग्रन्थेषु प्रपञ्चितः । भौम-भूमिभागलक्षणादि इत्युक्तं समवायाङ्ग वृत्तौ देशग्रामोदरपि भूमिविशेषत्त्वात्तद्विचारोऽपिभौममुच्यते, अतएवस्थानाङ्ग; वृत्तावप्युक्तं, भूमिविकारो भौमं भूकम्पादि । अन्यदपि भूवोधनशुषिरस्निग्धादिज्ञानं पूर्वादिगृहसूत्रन्यासेन वा वृद्धिहान्यादिज्ञानं निधिज्ञानं देशलभ्यालभ्ययज्ञानं, सर्वभूमिसम्बधागोममेवं, व्यञ्जनमषीतिलकलाञ्छनवणधातादिनाशुभाशुभबोधो लक्षणं पाणिपादे हृदयाद्यवयवे वा रेखा विशेषः इह भवति । सप्तरक्तः षडुन्नतः पञ्चसूक्ष्मदीर्धश्च । त्रिविललघुगंम्मीरो द्वात्रिंशल्लक्षणः सयुमान् ॥ १ ॥ इति वा लक्षणं, रुढ्यरुढिकथनं तु इहभवतीत्यादि सूत्रं सामुद्रिकस्य तदङ्गविद्यायां दर्शनान्तरभूतं साम्प्रतं लोको लक्षणमाहेत्याशयेन । उल्कापाते प्रजापीडा निर्धाते भूपतिक्षयः । अनावृष्टिश्च विद्वाहे दुर्भिक्षं पांशुवर्षणे ॥ १॥ इत्युत्पातफलम् भूमिकम्परजोवृष्टिटिंग दाहोऽकालवर्षणम् ॥ इत्याद्याकस्मिकं सर्वमुत्पात इतिकीर्त्यते ॥१॥ स्थानाङ्ग वृत्तौ तु उत्पातः सहजरुधिरवृष्टयादिरिति अन्यदपि स्वादिषु छिद्रे उंदरादिद्रष्टे दग्धे शम्कादिभने च देवांशादिना सुखदुःखादिज्ञानमप्युत्पात एवान्तर्मवति । अन्तरिक्षं तु आकाशं तत्र भवमान्त रिक्षं गन्धर्वनगरकपिहसिततारापातकेतूदयसूर्यचन्द्रग्रहणपरिधिपुरन्दरधनु मस्यामोघग्रहोदयास्तवक्रमार्गविद्याद्गारवोद्दण्डवातादि । एतदष्टनिमित्त. ज्ञाने सर्ववस्तु श्रुतवलेन ज्ञायते । अत्र काल परिहान्या सप्तनिमि त्तानां संक्षेपे अन्यमन्तरिक्षं तत् किञ्चिद्विस्तृतमुपलभ्यते । ततो लक्ष "Aho Shrutgyanam"
SR No.009535
Book TitleHasta Sajjivanama
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherMohanlalji Jain Granthamala Indore
Publication Year
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Jyotish
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy