SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ ( १८३ ) आयुरेखेति । जीवितरेखाया मूले करमस्थले अङ्कुशवद्वकारेखा तदाः हस्तिनः पाश्चाद्भीतिहस्ती प्राप्तिरेखापि गजबन्ध राज्यसूचिका तत्रैव परं तस्यान्तरे छेदे भय रेखान्तराले विवरे जलभयम् ॥ ८३ ॥ आयुरेखा तले वक्रा या रेखाङ्कुशवद्भवेत् । .. तदा हस्तिभयं विद्याद्रेखाच्छिद्रे जलाद्भयम् ॥ ८४ ।। आयूरेखेति । उभे रेखे क्रमाद्वेधकेस्तस्तदा गृहाद्वाशकटिकाया वा पतनं: वाच्यम् ।। ८४ ॥ आयुरेखातले रक्ता तदा रक्तविकारतः । गंडवणादिर्घातो वातत्तद्वर्षागमेभवेत् ॥ ८५ ॥ आयूरेखेति । तले मूले रक्ता तदा रक्तविकारो लोहितोपद्रवात् गंडो वा व्रणो वा धातो वा द्वादशद्वादशवर्षेर्जायते ॥ ८५ ॥ आयुरेखान्तरे शुक्ला विन्दवः सन्निपात्तदा । अग्निभित्रिन्दुभिरक्तै श्यामबन्दिमयं भवेत् ।। ८६ ॥ पायरेखेति । सन्निपातोवातपित्तकफसाकर्यात् रोगभेदः । रक्तैबिन्दुभिर्वन्हिभयं कृष्णैः कराबन्धनम् ।। ८६ ॥ पितृरेखाङ्गष्ठरखान्तरे यातूई रेखिका ।। तत संख्यदारभागः स्याद्वेधे क्लेशश्च तद्भवः ।। ८७ ॥ पितरेखेति । गोत्ररेखाङ्गष्ठ प्रथमपर्व रेखामध्ये ऊर्द्धरेखा यावत्यस्तावत्स्त्री भोगस्तत्रापि वेधे तज्जन्यः क्लेशः स्यात् ॥ ८७ ।। अङ्गुष्ठमूलादारभ्यमणेरवधिकन्दगाः। यावत्योरेखिका स्तावत्पर्यन्त्यानि विचारयेत् ॥ ८८ ।। अङ्गुष्ठ मूलादिति । स्पष्टम् । कन्दो नृपासनं तत्पर्यन्तं प्राप्ता ॥८८॥ पुत्रास्तु दीर्घरेखाभिलघुभिर्दरिका मताः। जीवनं मरणं त्वेषामभेदाद्धेतः स्मृतः ॥ ८९ ॥ पुत्रा इति । दर्धािसरला यावत्यो रेखास्तावन्तः पुत्रालाघवो वक्राश्च याव "Aho Shrutgyanam"
SR No.009535
Book TitleHasta Sajjivanama
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherMohanlalji Jain Granthamala Indore
Publication Year
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Jyotish
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy