SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ (१७७ ) तत्रापि विशेषमाह विज्जो कुलं धण स्वरेहतियं आउ उधरहाउ पंचविरेहातुकर जणस्स जयंति पुबकयं ॥ ६३ ॥ विजेति । विद्या १ कुल २ धन ३ रेखात्रिकं आयुलेखा ४ ऊद्ररेखा ५ एताः पञ्चापिरेखा हस्ते जनस्य पूर्वकृतं शुभाशुभं जल्पन्ति-कथयन्ति । पयडति इत्यपि कचित्पाठः । द्वयंकुलो रेखारूपं दक्षिणा दिशः। धनायुर्लेखाद्वयं पश्चिमात इत्येव मुख्यं जन्मपत्रादौ रेखा चतुष्टयस्यैव मुख्यत्वात्, बत एव केषु भूमिरलेषु रेखाचतुष्टयं केषुचिद्विदिग् रेखाभिः सह रेखाटकं नरपतिजयचर्यायां स्पष्टं, उदीच्यां भाग्यधर्मादिरेखा, आयुर्लेखा मध्यपातिन्य पूर्वस्यामङ्गुष्ठान्निर्गता वाहनयात्रादिरेखास्ताः पितृलेवा मध्यपातिन्य इति मुख्याः विद्यायाश्चतुर्वपि भावेषु साधकत्वात् पञ्चम्यपि रेखा मुख्यैव लक्षम्याः सरस्वत्याश्च लोकानामाजीवनादिति प्रकरणकृदभिप्रायः ॥ ६३ ॥ एतासां न्यूनाधिक चे फलमाह अरेखं बहुरेखं वा येषां पाणितलं नृणाम् । तेस्युरल्पायुषो निश्वाः दुःखिता नात्र संशयः ॥ ६४ ॥ अरेखमिति । मुख्यरेखाभावो, अरेखं वा, अथवा मुख्य प्रकीर्णक रेखाभ्योऽधिकत्वे बहुरेखं येषां करतलं तेऽल्पायुषो यद्वा निश्वा-दरिद्राति ग्रन्थान्तरगतोऽयं श्लोकस्तेन · रेखाभिर्बहुभिः क्लेश इत्यनेन न पुनरुक्तिः पूर्वमायुषः परीक्षाया एवकथनात् प्रथममायुलेखाविमर्शमाह यावत्यङ्गुलयो लंध्या मूलाज्जीवितरखया । तावत्यः शरदां ज्ञेयाः पञ्चविंशतयो बुधैः ॥ ६५ ॥ यावत्य इति । आयुरेखा कनिष्टादि यावत्परिमाणा । अङ्गुलीलेधते, तावत् पञ्चविंशतिका वर्षमायुज्ञेयम् ।। ६५ ।। अत्रापवादमाह "Aho Shrutgyanam"
SR No.009535
Book TitleHasta Sajjivanama
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherMohanlalji Jain Granthamala Indore
Publication Year
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Jyotish
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy