SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ इति तिथिचक्रम्. "वारचक्रं स्वरोदयशास्त्रात्" । रविर्गुरुः शनिभौमश्चत्वारो दक्षिणोदयाः । सोमः शुक्रबुधौ वामे कार्यसिद्धिविधायकाः ॥ १ ॥ ___ नरम्य दक्षिणाङ्गेऽङ्गुष्टतः प्रारभ्य चतुर्धा भागे जानुपर्यन्तं स्पर्श रविः, कटिपर्यन्तं गुरुः, हृदयर्पयन्तं शनिः, शिरपर्यन्तं मङ्गलः, एवं वामे वेधाभागः शीर्वादुदरं यावत् चन्द्रः जङ्घार्द्धयावत् शुक्रः, पादपर्यन्तं बुधः । इति स्पर्शद्वारेण शुभाशुभज्ञानमिति वारचक्रम् ।। दक्षिणः कृष्णः पक्षो वामः शुक्ल: । इति पक्षचक्रम् । दक्षिणे भागे नरस्य दक्षिणायन वामे उत्तरायणम्, इति अयनचक्रम् ।। तत्र नरदेहस्य षोढाभागेऽङ्गुष्टतः कर्कादिषट्कं, दक्षिणे तेन पौषो मूर्द्धनि । दक्षिणभागे वामे माघादिषट्कं, शीर्षादारभ्याङ्गुष्टे स्वाषाढः । इति मासचक्रम् ॥ नरदेहे त्रयोदशभागे अश्विन्यादीनित्रयोदशनक्षत्राणि अङ्गुष्ठा दारभ्य शीर्पे यावत्, शिखायां चित्रा, ततः पुनर्वामे त्रयोदशाङ्गुष्टे रेवत्यन्तानि ।। इति नक्षत्रचक्रम् ।। नरस्य नामराश्यादिषट्कं दक्षिणभागे ऊर्ध्वं चटत् वामे षटकमुत्तरत् स्त्रिया वामे चटत् दक्षिणे उत्तरत् । इति राशिचक्रम ॥ मूर्द्धनि नरस्य अमावसीपादयोः पूर्णिमा स्पष्टा, तिथि स्थाने द्वे द्वे वर्षे इति त्रिंशद्वर्षाणि प्रभवादीनि दाक्षिणे वर्द्धमानान्यारोहात् । ततस्त्रिंशद्वर्षाणि वामेऽवरोहात् । षष्टिवर्षात्परत आयुरादिज्ञानाय स्वजन्मतो दक्षिणे त्रिंशद्वर्षाणि तथैव वामेऽपि त्रिंशद्वर्षाणि पुनः कृष्णपक्षे अङ्गविद्यायां तत्तदवयवस्पर्श तावति वर्षाणि शुक्लपक्षेऽङ्गविद्यायां द्वितीयवारं त्रिंशद्वर्षाणि विचिन्त्यानि दक्षिणभागे तेन शुक्ले पृष्टं, मम कियदायुः तदा कस्यापि पुंसा "Aho Shrutgyanam"
SR No.009535
Book TitleHasta Sajjivanama
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherMohanlalji Jain Granthamala Indore
Publication Year
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Jyotish
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy