SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ ( १७१ ) वरुणस्यायुर्वृद्धत्वाश्च धनदध्यानं धनरेखायां धनाकाङ्क्षया; तथा इन्द्र स्थाने चन्द्रे राजा भोक्ता दाता आयुधरः उत्सवप्रियः गजावाहनधनी सुवेष:: स्त्रीबाहुल्यः राजसप्रकृतिः स्वोपार्जित धनभोक्ता देवगुरुत्राह्मणप्रियः । बहु-सेवकः सेवातो लब्घधनः । इत्यादि स्वभावः । वरुणस्थाने चन्द्रे जलक्रीडा आगमरुचिः । संग्रही । बहुभोजी । यवनमैत्रीकरः । पारसीप्रियः । मुखे - वाक् । कर्षुको गोधनप्रियः पितुवैरी । कृतघ्नः समुद्रजातवस्तुरागी । तरीव्यापारः । क्षणं रक्तः क्षणं विरक्तः इत्यादि स्वभावः । धनदस्थाने चन्द्रे व्यवसायी धातुर्वादी योगप्रियः क्लेशकारी । अश्ववाहनः स्वर्णरूप्यव्यापारी । रक्ताम्बरधरः विवेकी । कृतज्ञः । बहुपकारी । कार्यसिद्धिकृत । मन्त्रजप्ता | तपस्वी । जितेन्द्रियः । साहसी । शूरः । पटुविधः इत्यादि स्वभावो वाच्यः । तिथि चक्रे वार चक्रे नक्षत्र चक्रे, चन्द्र चक्रे च यद्येकैव दिक् तदा एकः स्वभावः यदि दिग् भेदस्तर्हि मिश्रस्वभाव इति ॥ ४६ ॥ पिवरेखाबाल्यवयस्ता रुम्यं मातृरेखिका । वार्द्धक्यमायुरेखायां वायुः पित्तकफस्तथा ॥ ४७ ॥ पितृरेखेति । बाल्ये ब्रह्मणो ज्ञानस्यधिकारात् पितृरेखा बालत्वं विष्णोभोंंतृत्वात् तारुण्यं शिवस्य प्रकृतिपशमेन आयुरेखायां वृद्धत्वं, बाल्ये चापल्यान्द्रमणाधिक्यात् पितुरेखायां वायुः तारुण्येपित्तं तन्मातृरेखायां पुंभ्यः स्त्रीणां देहेऽन्तः पित्ताधिकस्य वैद्यशास्त्रे प्रसिद्धेः आयुरेखायां कफः वृद्धत्वे तदतिशयात् कफं विनामृत्योरभावाच्च ॥ ४१ ॥ चरस्थिरद्विस्वभावाः पुंस्त्रीनपुंसकामिघाः । नमस्थलाम्बुचारिण्यः सत्वं रजस्तमः क्रमात् ॥ ४८ ॥ चरेति । बाल्ये प्रकृतिचापल्यात्पितृरेखायां चरत्वं, स्त्रियाः साहस-मायालज्जादिकामादिभावनां साङ्कर्यात् मातृरेखायां स्थिरत्वे वृद्धत्वे प्रकृतेजीर्णत्वात् स्थिरत्वं जीवस्य देहासार्थ्यात्तित्यक्ष याश्वासाद्याधिक्येन चरत्वमिति द्विस्वभावात्वमायुरेखाया पितृरेखायां पुंस्त्वंमातृरेखायां स्त्रीत्वं पाठसिद्धं, आयु... १ पूर्वदिशि । " Aho Shrutgyanam"
SR No.009535
Book TitleHasta Sajjivanama
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherMohanlalji Jain Granthamala Indore
Publication Year
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Jyotish
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy