SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ पश्चिमदिशि तेन धनरेखाकरभादेव एवं वादरतेजस्कायिकानां महाविदेहपश्चिमदिशि, अधोग्रामसम्भवेन बाहुल्यात् लोकेतु कायतीर्थस्य कनिष्ठाऽ धोवर्तित्वेन च पाश्चमाया एवं आयुरेखोद्भवः यद्वामातृहस्तेनभोजनं तद्गृह पश्चिमायां तेनपूर्वाात्पन्नवसनादर्भोगोप्यत्रैव रात्रिप्रत्यासत्यामिथुनरा शिरपिस्त्रीणां पतिव्रतारूपेण पुंसः पश्चादिशानुसारात् जन्मपत्रे स्त्रीभवनमपि तथा प्रातः सिद्धशिलाभावने वामहस्तयोगे उत्तरस्यापि प्रसङ्गः सन्तानरेखाणां करमे स्थानात् सन्तानमपि धनमेव गोधनादिवत् तथा चक्राभिमान मूर्खेसाहस शोकबाहुल्यादिप्रकृतिरपि स्त्रिया एव तत् एव रक्तबसन परिधानंम् । स्त्रियास्तु लक्ष्मीरूपमेव तेन धनायुषोः करभादेव रेखे, एतास्तिस्त्रो रेखाऽपि त्रिवेणिरूपत्वात् पूर्वाभिमुखंतर्जन्याऽङ्गुष्ठस्य मद्यं यान्ति ॥४२॥ तासां फलमाह रेखास्तिस्रोप्यमूर्येषां सम्पूर्णा दोषवर्जिताः। गोत्रेधनेजीवितेच तेषां वृद्धिर्नसंशयः॥४३॥ रेखा इति । प्रकटमिदम् ॥४३॥ अथ सर्वाङ्गीणज्ञानसाधनाय रेखात्रयस्वरूपमाह हस्तरेखात्रयं चैतद्विश्व त्रयमुदाहृतम् । पितृरेखोर्खलेोकः स्यान्मातृरेखाच मानवी ॥४४॥ हस्त इति । पूर्वोक्तं रेखात्रयं गोत्र १ धन २ जीवित ३ रूपं विश्वयं ज्ञेयं पितृरेखा ऊर्द्धलोकः ॥१॥ मातृरेखामर्त्यलोकः, २। पातालं चायुरेखा ॥३॥ उद्रीकृतबितस्तिरूपे तथालक्षणात् ॥४४॥ पातालमायूरेखा स्यादेताद्दक्षिणहस्तगाः ।। धातुर्मूलं तथाजीवो वामेचैता विपर्ययात् ॥४५॥ १ दक्षिणोत्तरयोःस्तोका स्थुमनुष्यामिथसमाः । प्राच्यां ततः संख्य गुणः प्रतीच्या चततोऽधिकाः ॥१॥ सर्वस्तोका दक्षिणस्यां भकायादिगपेक्षया उदक् प्राक् च ततः प्रत्यक् क्रमाद्विशेषेतोऽधिकाः ॥२॥ याम्युदीच्योर्वहिकायाः स्तोका प्रायो मिथसमः अग्न्यारम्भकबाहुल्यात् प्राच्यांसंख्य गुणाधिकाः ॥३॥ ततः प्रतीच्यामाध कावहन्याव्याघारम्भकारिणः ग्रामेष्वघोलौकिद्वेषु बाहुल्याद्धरणी स्पृशाम् ॥४॥ लो.५ सर्गे. "Aho Shrutgyanam"
SR No.009535
Book TitleHasta Sajjivanama
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherMohanlalji Jain Granthamala Indore
Publication Year
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Jyotish
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy