SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ ( १६६ ) परिमाणाधिकाऽङ्गुली भवति । अथवा मिलिता जन्मत एवं संबद्धा यस्य भवति सनरः भार्या वियोगं भजते ह्रस्वापरिमाणतोऽपिन्यूनाऽङ्गुली दरिद्र-: रुपमेव ॥ ३३ ॥ अथाङ्गुलीस्वरूपादायुर्मानमाह अनामिकापयदा विलङ्घते कनीनिका वर्षशतंसजीवति । नवत्यशीतिविगमेच सप्ततिः समानभावे खलुषष्ठि जीवितम् ॥ ३३ ॥ अनामिकति । यदा कनिष्ठा आनामिकायाः, अन्त्यं पर्व लङ्घित्वा वर्द्धते । तदा सपुमान् शतवर्षजीवीस्यात्, यद्वा नवति वर्षाणि अशीति वर्षाणि कालापेक्षयाविगमे हानौजायमानायां सप्ततिवर्षाणि वाजीवति पर्वणा तुल्यत्वे षष्टिवर्षाणि जीवति ॥ ३३ ॥ एतदेव विशदीकृत्य प्राह ―― तारास्याद्भगवत्याश्चेदधिकापञ्चभिर्यत्रैः । तृतीयपर्वणिस्तर्हि शतं वर्षाणि जीवितम् ॥ ३५ ॥ तारेति । भगवतीशीवा, अनामिका तस्यास्तृतीय पर्वतोऽधिका तारा: कनिष्ठा पञ्चयव प्रमाणायचायवोदराणि तत् परिमाणा तर्हिवर्षशतम् ॥ ३५ ॥ चतुर्भिनवति रामोरशीतिः सप्ततिद्वयै । समस्ये पष्टिवर्षाणि हीने हीनत्वमाप्नुयात् ॥ ३६ ॥ चतुर्भिरिति स्पष्टम् । रामैस्त्रिभिः रामशद्वस्य त्रयाणां संज्ञाभावात् द्वय यवद्वयेऽधिके सप्ततिवर्षाणि, एकयवाधिकत्वे सप्ततेयूनं, षष्टित अधिकं इत्यर्थाभ्यं, अन्तपर्वणा तुल्यत्वे कनिष्ठायाः षष्टिवर्षाणि हीनतायां आयुषोऽपि न्यूनत्वं स्यात् ॥ ३६ ॥ तदेवाह - पञ्चाशदेक जवत्तचत्वारिंशज्जवद्वये | यवस्त्रिभिन्नतायां त्रिंशद्वेदैश्व विंशतिः ॥ ३७ ॥ पञ्चाशदिति । अत्र वेदाश्चत्वार इति संज्ञा साम्प्रतकाळजन्या न चेद्वेद. शहून त्रयाणां संज्ञाऽथर्वणोऽभिचार भणनात्, अशुद्धत्वेन दोषात् । छन्दो " Aho Shrutgyanam"
SR No.009535
Book TitleHasta Sajjivanama
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherMohanlalji Jain Granthamala Indore
Publication Year
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Jyotish
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy