SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ ( १४४ ) धवला देवै सदारं जिता नोवारो न तिथिर्नचापि करणं चन्द्रो न चापीष्यते हित्वादोषसहस्रकं कुदिवसेऽप्यूषा करोत्युन्नतिम् ||१|| इति वचनात् प्रशस्तं वणिजः सर्वदेश वस्तुव्यापारेण सार्वत्रिक गमागमयोरवश्यं भावेन सर्वदेशस्थ दुःस्थ तादि ज्ञानस्या न्येषकत्वादुपादानं कर्शुकादीनां स्वदेश विज्ञाने नै वेच्छा विश्रामात् ॥ ३५ ॥ तत्र विवेकोपायमाह--- गुरुणा भूज्यमानं यन्नक्षत्रं दीयते तले । तत्रायाति च यद्देशनक्षत्रं तद्विचार्यते ॥ ३६ ॥ गुरुणेति । गुरुचारेणैव वर्ष शुभाशुभोदयः प्रभवादीनां तच्चार प्रभवत्वात् गुरुण भुज्यमानं यन्नक्षत्रं तत्तलेदेत्वा तत्तस्थानविमर्शः कार्यः । सर्व देशानां प्रागुक्तरीत्या हस्ते व्यवस्थानात् स्पर्शप्रयोजनं मासादि ज्ञानमेव ॥ ३६ ॥ तत्र दोष स्थानमाह मङ्गलेन तदाक्रान्त दृष्टं वात्रिपुरान्तरम् । ताशे भूमिकम्पो वा मारिर्वाराजविग्रहम् ॥ ३७ ॥ मङ्गलेनेति ॥ ३७ ॥ शनिना यत्समाक्रान्तं दृष्टं दक्षिणदिग्गतम् । तत्र देशे भयं रोगो दुर्भिक्षं राजविग्रहः || ३८ ॥ शनिनेति कूर्मचक्रादौ शनिस्थानादेव देशानां स्वरूप निर्णयात् ॥३८॥ अथ व्यञ्जनस्यापि अङ्गविधैक देशस्य परेभ्यो लक्षणेभ्यो द्विगुणत्रिगुणशतगुणफलदायित्वात् स्वातन्त्र्येण तत् परिज्ञानं लक्षणशास्त्र सद्यः प्रत्यय हेतुं निरूपयति । अनन्तवीर्यस्य पुंसो यवाः प्राग्विनिर्वेदिताः । तद्रेखायाः प्रमाणेन ज्ञेयं व्यञ्जनलक्षणम् ॥ ३९ ॥ "Aho Shrutgyanam"
SR No.009535
Book TitleHasta Sajjivanama
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherMohanlalji Jain Granthamala Indore
Publication Year
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Jyotish
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy